पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०४
श्रीवेङ्कटाचलमाहात्म्यम्


पुत्रहीनच मां दृष्ट कर्षन्ति यमकिङ्कराः ।
गच्छ राजन् ! जवेनैव यमस्य भवनं त्विति ॥ ३५

पाशकुष्ठितसर्वः किमु वक्ष्याम्यपुत्रवान् ।
चित्रगुप्तेन लिखितं अपुत्रस्त्वं महामते । ॥ ३६

मद्रर्मजेन सुकुल मर्जित तु कदा भवेत्?।
'दुराचारोऽसि दुर्बद्धिः अपुत्रे' ति यमेन च ॥ ३७

भाषितं वचनं श्रुत्वा कः पुमान् सुखमाप्नुयात् ।।
नष्टदीपोऽतिनैघ्र्यः कटोद्भूतकलेबरः ॥ ३८

वृथा जातोऽतिपापात्माऽस्यात्मनो नरकावहः।
तन्तुहीनं कुलश्चापि दिगतावुश्च वापिकाम् ॥ ३९

आहूनां भर्तृहीनाव सन्सो निन्दन्ति संसदि ।
किं करोमि महीदेव क गच्छामीह का गतिः ? ॥ ४०

के देवं शरणं गत्वा भवाभि प्रतराम्यहम् ? ।
दन्तं पुत्रमालोक्य कदा प्रेरणा तमाह्वये ॥ ४१

घण्टाश्च प्रतिमां दत्त्वा पुत्रस्य फलकन्दुको ।
गजमारोप्य मां तात! कुर्वन् प्रामप्रदक्षिणम् ॥ ४२

सभां गच्छथ राजेन्द्र! तथा तालस्वनेन च।
इति पुत्रेण सोकठं कृशां मजुलभाषिणा ॥ ४३

कदाचिदपि नैवाहं श्रुतवान् प्रार्थनामिति ।
अजातपुनः शोकेन मृच्छमाप महीपतिः ॥ ४४

पुनः संज्ञामवाप्याथ विललाप सुदुःखितः ।
‘कवचं कारयित्वा तु शिरोभूषणमप्यथ ॥ ४५

केशभूषणमत्यर्थ रलवङ्गसमाकुलम् ।
कदाचिदमारोप्य न मयाऽलङ्कतः सुतः ॥ ४६