पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०३
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


धर्मिष्ठे दृढभक्तौ तु नारायणपरायणैौ
ज्येष्ठे वियन्नृपः साधुः कनिष्ठस्तोण्डमान् नृपः ॥ २५

नोण्डदेशाधिपो भूत्वा शशास पृथिवीमिमाम्।
तस्मिन् शासति भूचकं इदं स्वर्ग इवाभवत् ।
निरातङ्कमभूत्सर्वं जगत् स्थावरजङ्गमम् ॥ २६

गावो बहुपयोदाश्च नार्यः पतिपरायणाः।
कदाचित् पुत्री स कन्ते भवने खितः ।
अपुत्रो नृपतिर्ड खत् गुरं प्रोवाच भकितः ॥ २७

पुत्रलाभेन वियन्नृपानुभूतचिन्ताप्रकारः

आकाशराजः- अनुभूतमिदं राज्यं हस्त्यश्वरथसङ्कलम् ।
नानादानमर्षश्च तीर्थयात्रां विशेषतः ॥ २८

ननुभूतं पुत्रमुखं पितृणां मुक्तदं द्विज ! ।
किं मयाऽऽचरितं पापं कय पुत्र हतः पुरा? ॥ २९

केन पापेन विप्रेन्द्र! न प्राप्ते पुत्रजन्म मे ।
नेत्राभ्यां नैव दृष्टञ्च पुत्रय मुखपङ्कजम् ॥ ३०

कर्णाभ्यां न पुनः शब्दः पुत्रेण रुदता कृतः ।
द्विजेन्द्रपितृबन्धूनां दुर्गतिश्च भवेत्तथा ॥ ३१

अपुत्रस्य गतिर्नास्तीत्येवं वेदविदो विदुः ।
पुत्रेण रुक्म (त्रे तु |नं भुक्त मया सह ॥ ३२

कृतदोषेण न मया कदाचिञ्चालितः सुतः ।
भूषणान्यादरान्कृत्वा न पुत्रोऽञ्जते मया॥ ३३

स सञ्जातो न मे यः स्यात् पुत्रः पितृहिते रतः।
सुतार्थ कवचं कृत्वा त्वमेहीति स नोदितः ॥ ३४