पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०२
श्रीवेङ्कटाचलमाहात्म्यम्


मृगयाविहारसमये श्रीनिवासस्य कन्यादर्शन

भृगणान् बहुविधाकारान् सिंहशार्दूरुजघुरून् ।
मातङ्गान् शरभlन् घोरान् तथा वै महिषानपि ॥ १५

जघान तन् वने देवः सञ्चरन् स इतस्ततः ।
ततैक हस्तिनं दृष्ट्वा मदोन्मतं वनेचरम् ॥ १६

तं हतुभगमपृष्ठं अनुसृत्य रमापतिः ।
स जगाम वने दूरं भयाद्भीतो वृषाकपैिः ॥ १७

स योजनार्थ गत्वा तु तत्र देवं जनार्दनम्।
दण्डवपतितो भूत्वा शुण्डमुद्य गर्दयन् ।
यदा गतस्तदा कन्या दृष्टिमार्गमुपाश्रिता ॥ १८

ऋषयः-

सा । कन्या उस्य सम्बद्ध विमर्थ वनमागता ? ।
कयेये तनया कन्य ? तद्वदस्व महामुने !॥ १९

इति तैश्च स विज्ञप्तः सुतः परमधार्मिकः ।
उवाच वचनं श्रुत्वा सन्तोषोद्युक्तमानसः ॥ २०

श्रीमूतः-

शृण्वन्तु मुनयः सर्वे! कन्याया जन्म पाचनम् ।
पुरा तु द्वापरस्यान्ते पाण्डवानां महात्मनाम् ॥ २१

युद्धे तु भारतेऽतीते त्वष्टाविंशे कलैौ युगे।
विक्रमाकवयो भूपाः स्व्रर्गलोकं यदा ययुः ॥ २२

तक्कालान्ते वसरेषु साहसेषु गतेषु वै।
चन्द्रवंशे नृपः कश्चित् सुवीर इति विश्रुतः ॥ २३

जज्ञे सुधर्मतपुत्रः तसुतौ नृपपुङ्गवौ ।
आकांशतण्डमानाख्यौ जातौ लोकयशस्करौ ॥ २४