पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९४
श्रीवेङ्कटाचलमाहात्म्यम्

मेलयित्वा रमाकान्त! तक्षतोपरि धार्यताम् ।
इत्येवं गुरुणाऽऽज्ञप्त‘ तच्चकार यथोदितम् ॥ १६

श्रीवेङ्कटाचलस्य अयोध्यामथुरादिकौल्यवर्णनम्

एवं कुर्वन् मानाथः तत्र लीनोऽभवद्धरिः।
कौसल्या कीटकगृहं तिन्त्रिणी दशदिग्रथः ॥ १७

गिरिरूपोऽनुजः साक्षात् अयोध्याऽभूदधित्यका।
इत्थं रामावतारेण समां ीडामकल्पयत् ॥ १८

वल्मीकं देवकी साक्षात् वपुदेवोऽथ तिन्त्रिणी ।
बलभद्रः शेषशैल मथुराऽभूद्धत्यका ॥ १९

स्वामिपुष्करिणी तत्र यमुना च व्यराजत ।
यदवाथ मृगः सर्वे खग वै गोपिकादयः ॥ २०

एवं श्रीकृष्णरूपेण क्रीडतो वेङ्कटाचले ।
अरायिकाणे विकटे गिरिं गच्छेति तं विदुः ॥ २१

एवं वेदमयः साक्षात् गिरीन्द्रः पन्नगाचलः ।
छन्नवल्मीकदेहादयो वैकुष्ठादधिको ऽभूत् ॥ २२

सुधर्णमुखरी नाम नदी सा विरजा नदी ।
वैकुण्ठो वेङ्कटगिरिः वासुदेवो रमापतिः ॥ २३

मुक्त अजाः पक्षिगणाः मुक्ता रुद्रामृतोमः ।
सनकुमारप्रमुखाः वानराद्या द्विजोत्तमाः । २४

मनुषं जन्म चऽथाय यः पुमान् वकटाचलम् ।
गन्तुमिच्छति धर्मिष्ठः तेन सर्वमनुष्ठतम् ।
प्रीतो भवेद्रमानाथः सर्वदेवनमस्कृतः ॥ २५