पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९३
श्रीभविष्योत्तरपुराणे चतुर्थोऽध्यायः


तथाऽपि मां विदुर्देवः भगवन्तं सनातनम् ।।
यतो ऽनो मद्वचः सस्ये दूता म मुपासते ॥ ५

मच्छपो धनृतं न स्यात् इति वेदविदो विदुः ।
भक्तसस्यदोषेण दुःखितोऽहं भवाम च ॥ ६

यावकलियुगं तिष्ठेत् तावुहुःश्वी भवन नृप!!
उभौ दुखे सम|५नौ सत्यसङ्कल्पदोषतः ॥ ७

भविष्यति नृश्रेष्ठ आकाश इति नामान् ।
सोऽपि मे दास्यते कन्यां नन्न। १झावतीं शुभम् ॥ ८

कन्यदानस्य काले च ददाति यदक्षिणम् ।
किरीटं शतभा२ि३ रन जसमाकुलम् ॥ ९

शुक्रवारे तु सायले किरीटं धारयाम्यहम् ।
किरीटधारणे स्यातां नेत्रे मे जलपूरिते ॥ १०

घटिकषट्कमात्रे ते दुखं नत्र भविष्यति।
इति कालावधिं कृत्वा राज्ञी स्वस्य च माधवः ॥ ११

सुखस्य जल संसूच्य स्वप्रयोजनम् ।
स्त्रावतारस्य चरितं कलैौ कन्यपरिग्रहम् ॥ १२

इति सम्भध्य भाजनं तत्रास्ते भगवान् हरिः ।
क्षतशान्त्यर्थमाकाङ्कन् वैद्यशास्त्रविशारदम् ॥ १३

गुरुं सुरपतीनाश्च सस्मर जगदीश्वरः ।
आगतव गुरुं दृष्ट। 'स्वौषधं वद मे व्रतम् ॥ १४

भूगयक्षतापनोदन गुरुकृतचिकित्सप्रकारः

इति तेन समाप्त जीवो जीववनां वरः ।
‘झीरमैौदुम्बरं देव! तथा कार्षीसमर्कजम् ॥ १५