पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९१
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः


आश्व वेङ्कटगिरिं वरमीकाग्रमृषश्रित ।
पतितं धेनु दृषु । वल्मीकमृत् समुत्थाम् ॥ ४७

रत वृद्धिं घोरतरां सप्ततलमभाणिकाम् ।
संवीक्ष्य नूथचारेऽथ जम नृपमदरः ॥ ४८

चरस्तमनग्य नरेन्द्रसन्नधौ गोपाल कृपं सरलं जगद ।
गोपालपतेन कृतं सरक्तं वरमीय .फ़ी :व च दीनः ॥ ४९

रक्तवृद्धिं ततः ध्रुवा राजा चिमिमनस ।
आरुह्य नस्य नञ्च शीघ्रमागात् वृषाचलम् ॥ ५०

वरभीकस्यातिके शिश स इदं नक्षत्रवत्।
‘किमिदं भो महकष्टं केन पापेन वै कृ1म् ॥ ५१

चैनुपालस्य मरणं वहमीकं रक्तपूरितम् ।
गवा वृत्तमकथनं किमिदं चक्रचले ' ।
इति राजत्रचोऽश्रौषीत् वरमीकस्थो जगतिः ॥ ५२

उद्भिद्य वक्रमीमनः२वीर्यवान् अनन्नशैलेन्द्रनलं समाश्रितः ।
श्रीस्वामितीर्थस्य च दक्षिणे तटे बर्मीकगः श्रीभगवानुवाच ॥ ५३

सगद्दकपुसमा कुलननः सरक्तबाष्पोदकपूर्णलोचनः ।
चले गृपेन्द्र बहुनिधुरं गिव सशब्दचकप्रतिमं समाश्रितः ।। ५४

नृपं प्रति बचमीकनिर्गतश्रीनिवासशापः

श्रीभगवान्

‘पापिष्ठोऽसि दुराचारः राज्यगर्वमदोन्नत!।
अनर्थ भक्तहीनं मां दरिदं वनचारिणम् ॥ ५५

पितृमातृविहीनञ्च भार्यबधुविवर्जितम् ।
सुभ्रातृहीनं कुटिलः कुठारेण सिधारिण ॥ ५६