पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८७
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः


कङ्कति मनुजाः स्नानं इति भोः ! किं ददामि ते ।
येऽत्र श्रद्धादिकर्माणि पितृणां कुर्वते द्विजाः ॥ ५

तेषाञ्च पितरस्तुष्टः नृत्यस हरिमन्दिरे ।
जन्भना किमनेनेह व्यथैनं भवभामहो! ॥ ६

नानदानेन ततीर्थं मनुज्ञाभाशालिनः ।
शङ्को नाम नृपः कश्चित् स्नानमत्रण राज्यशः ॥ ७

पुरा नारायणो नाम ब्राह्नणोऽङ्गिरसः सुतः ।
स्वामिपुष्करिणीतीर्थं महिम्ना स्नानजेन हि ॥ ८

वरं छठवा हरिं दृष्टा जगाम हरिमन्दिरम् ।
रामोऽपि तत्र स्नानेन हृतां सीतामगापुरा ॥ ९

एवं तीर्थधरा तत्र स्वामिपुष्करिणी शुभा ।
तस्याः पश्चिमदिग्भागे वराहवदनो हरिः ॥ १०

धरामालिङ्गथ वर्मी के आस्ते पिप्पलनाजिते ।
त्रिकोटितीर्थजातानां जन्मस्थानं स भूधरः ॥ ११

एनं गिरिवरं प्राप्य भगवान् वेइटचकम् ।।
वैकुण्ठादधिकं मख। त्रिचचार ततस्ततः ।
न प्राप्त किञ्चिदस्याने गृहनार्थं रमापतिः ॥ १२

श्रीनिवासस्य स्वामितीर्थपश्चिमतीरस्थयल्मीकप्रवेशप्रकारः

इत्थं विचर्यमाणे तु त्रामिपुष्करिणीतटे।
दक्षिणे दिमलं दिव्यं वर्मीक दृष्टवान् मुदा॥ १३

तिन्त्रिणीवृक्षमूलस्थं भगवान् जगदीश्वरः ।
मवेदं परमं स्थानं तत्र लीनोऽभवद्धरिः ।
एवं देवे स्थिते तत्र विगतं वसरयूनम् ॥ १४