पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८२
श्रीवेङ्कटाचलमाहात्म्यम्


सम्मिलिख/ तद। सर्वे भूगं ब्रश्नविदां वरम् ।।
तमूचुर्भक्तिनम्राज्ञः कृताञ्जलिपुटः स्थिताः ॥ १०

‘गच्छ शीतं महबुद्धे ! परीक्षार्थं सुरोतमान् ।
इति तेषां वचः श्रुत्वा ययौ कजेजमन्दिरम् ॥ ११

तत्र दृष्ट|5ष्टबाहु ते साक्षाद्राणमग्रजम् ।
चतुर्मुखमुदाराङ्गी सरस्त्रय सुसेवितम् ॥ १२

बेसुरास्यसमुद्भनवेदघोषविराजितम् ।
दिक्पालकाणैः सार्ध किरीटमकुटोज्ज्वलम् ॥ १३

सुबन्तं जगदीशानं नारायणमनामयम् ।।
प्रणमद्भक्तिभावेन मददीप्तिविराजितम् ॥ १४

पातयामास कायं स्वं पुरतः कुञ्जनः ।
पतितं स भृगुं दृष्ट। नोवाच वचनं विधिः ॥ १५

ते मत्व किञ्चिदज्ञानlत अपूज्ये मुनिपुङ्गवः ।
अलब्ध्वा स्वामनः कार्यं कैलासं स ऋषिर्ययौ ॥ १६

कैलासगिरिमासाद्य तन्नाद्राक्षीत त्रिलोचनम् ।
कामुकं पार्वतीदेव्या क्रीडतं निजमन्दिरे ॥ १७

तस्मिन् काले तमायातं नाजानात्कामुको हः ।
आगतं सा मुनिं दृष्ट। पार्वती लजयऽवदत् ॥ १८

त्यण शीतुं महाबाहो शगतो मुनिपुङ्गवः।
इति तस्या वचः श्रुख/ क्रोधात्तप्रविलोचनः ॥ १९

तं हन्तुमद्रवच्छेयं ऋषिः शापान्निरकरोत् ।
शशाप स ऋषिः शश्न 'लोके त्वं नैव पूज्यसे ॥ २०

वं शेफःपूजनेनैव लोके ख्यातिं गमिष्यसि ।
इत्युक्ता स ऋषिश्वगात् वैकुष्ठं हरिमन्दिरम् ॥ २१