पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८०
श्रीवेङ्कटाचलमाहात्म्यम्

‘भो भो मधव विप्रेन्द्र! गतपापोऽसि केवरम्।
स्वामितीर्थय निटं गव काय च तज़ले ॥ २१५

वराहवदनं नत्व। त्यज देहं महीसुर!।
महीपालेऽथ भूवऽत्र कुरु रज्यमकण्टकम् ॥ २१६

पाण्डवानाश्च दौहित्रकुले जातोऽसि कीर्तिमान् ।
सुधर्मस्य सुतो भूISSकाशनमाथ दक्षिणे ॥ २१७

नारायणपुरे वीर! तोण्डदेशाधिपो भव ।
तव पुत्री जगन्मनि जामाता च जआरपतिः ॥ २९८

भविष्यति महाराजः पश्चढंकुष्ठमनुहि।
इति तस्य वरं दत्र चतुरश्चतुराननः ॥ २१९

तदा नाम चकारादेः 'वेट चल’ ।
सर्वपापानि ‘वें ' प्राहुः 'कटः’ तइह उच्यते ॥ २२०

तस्माद्रेश्टशैलेऽयं लोके विख्यकीर्तिमान् ।
प्रभातकाले राजेन्द्र! यः कीर्तयति भूधरम् ॥ २२१

तस्य पुण्यफलं वक्ष्ये शृणु राजन्! यथास्थितम् ।
फलं भवेद् ध्रुवं गत्सेतुयान्नासहस्रजम् ॥ २२२

इतिहासमिदं प्रोक्तं गौतमेनोदितं हि मे।
पुण्यं परमकल्याणं श्रवणाद्द्दयकम् ॥ २२३

इति श्रीभविष्योतपुराणे तीर्थखण्डे श्रीवेङ्कटाचलप्रदम्ये


भगक्रीडाद्रेर्युगभेदेन वृषभादिनमभेदवर्णन


नाम प्रथमोऽध्यायः ।