पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७७
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


पादौ जरगृहं गत्वा पाषणसदृशौ मम ।।
गोवधान्मे करौ क्ररे यमदण्डसमप्रभौ ॥ १८१

एतादृशस्य देहस्य खय सङ्गः कथं भवेत् ।
उत्तमो नीचतां प्राप्य कथं स्वर्गं गमिष्यति ! ॥ १९२

परस्त्रीसदोषेण बहवो नरकन् गताः।
तस्मादुत्तिष्ठ भद्रं ते तत्र दासी भकमि भोक ।
वनितावचनं श्रुस्भ व|क्थमूचे द्विज,मजः ॥ १८३

माधवः--

‘वदीयभको बहुकलपुष्यभभावको मुक्तिक्रः शुभावहः ।
दैवेन योगेन हेरे. प्रसाद त् पुण्येन लब्ध: पुरुषार्थहेनः॥ १८४

तस्म|ङ्कजवनुगतोऽसि भामिनि । ।
त्यज।श्च लजां कुरु मे मनोगनम् ॥ १९५

गच्छन्यद्य मम प्राणाः धद्वियोगेन केवलम् ।
तस्माजीवय भद्रं ते मरणभिमुखञ्च माम् ॥ १८६


एवमुक्ता द्विजेन्द्रेण पृथुश्रेणी समुथिता।
पलायनायाशु मतिं चक्रे चण्डलकन्यका ॥ १९७

धावमानमनुद्धृत्य मधवतमुपास्पृशत् ।।
रौरवं जनकस्यापि जनन्याः कुलयो ध्रुवम् ॥ १८८

स्यादिति कोशमनीं तां माधव मन्मथाऽहतः ।
बलात्कारेण सतृव बुभुजे भगमुतमम् ।
भोगायये द्विजं बा(व्य वाक्यमूचे मनविनी ॥ १८९

कुन्तला --

'अद्यप्रभृति भो विप्र! पतिभुवं मम भूसुर!।
त्यज यज्ञोपवीतं वं मुण्डयित्व। शिरस्तथा ॥ १९०