पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६४
श्रीवेङ्कटाचलमाहात्म्यम्


द्वापरे शेषशैलेति कलै श्रीवेङ्कटाचरम् ।
नाक्षनि युगभेदेन शैलस्यास्य भवन्ति हि । ॥ ३७

जनकः -- ‘चतुर्युगे त्वया प्रोक्तं नाम यद्यद्रेर्मुने!।
तस्य तस्य च वै हेतुं विस्तराद्वद मे गुरो!।
कृते वृषाचल इति कथं नाम भविष्यति !" ॥ ३८

वृपभचलना मनिष्पचिः

सानन्दं:-

'पुरा तु वृषभो नाम राक्षसो रूक्षकर्मकृत् ।
आक्रम्य शेषशलञ्च तापसानप्यश्वत ॥ ३९

तेन सङ्कष्टतपसः तदर्थं शरणं गताः ।
श्रीनिवसं षीकेशं भक्तानामभयङ्करम् ॥ ४०

तुष्टुवुहृष्टमनसः स्रष्ट सर्धचेतसाम् ।
प्रादुर्बभूव भगवान् मुनीनां पुरतो हरिः।
व्यशफ्यन्मुनिश्रेष्ठाः असकृकृतसंस्तवः ’ ॥ ४१

मुनयः- 'भगवन्नरविन्दाक्ष ! वृषभो नाम राक्षसः ।
सम्बाधते सदा क्रूर तपोभङ्गकर खलः ॥ ४२

तस्माद्रक्ष क्षरातीत भयाद्रक्षसकल्पतत् ।
बाढमित्युक्तवान् कृणो दुष्टमभ्यद्रवदुषा ॥ ४३

स राक्षमो महावीर्यः तीर्थे तुम्बुरुसंज्ञके ।
ज्ञात्वा त्रिषवणं पुण्यां सालग्रामशिलं नृप!॥ ४४

नारसिंहा। मकां दिव्यं सकळामधोमुखम् ।
नियमाराधयेयाह"मिति निश्चित्य पूजयन् ॥ ४५

पूजान्ते स्वशिरः पुष्पं खड्गेनाहूय भूपते !।
समयं मास ततः तच्छिरः पुनरागतम् ॥ ४६