पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६३
श्रीभविष्योत्तरपुराणे प्रथमेऽध्यायः


सीतायाश्च सुरूपायाः दुरूपः पुरुः कथम् ।।
लभ्यते ? वद विप्रेन्द्र ! तृतीयं प्रवदामि ते ॥ २७

दीर्घायुषश्च मे पुत्राः पुत्र्यथापि सभर्तृकः ।
एकदेशाधिपस्यैव स्नुषास्तश्च भवतु मे ॥ २८

जामातरश्च चत्वर एकजसुतातथा ।
वर्धितथैव मे राज्यं स्वयमेव पुरोहित! ।
केनोपायेन वै भूयात् तदेतत्कारणं वद ॥ २९

जनय शतानन्दोक्तः श्रीवेङ्कटाचलप्रभावः

शतानन्दः--
अस्ति कश्चिद्वशेषोऽसिन् भूलोके भूमिपालक!।
दुहितुस्तव कल्याणसुखदं शत्रुनाशनम् ॥ ३०

वैकुष्ठगिरिमाहाख्यं सभविष्यं सहोत्तरम् ।
कले ततंन पुष्ये सवेदु यहरं शिवम् ॥ ३१

धनकामस्य धनद पुत्रकामस्य पुत्रदम् ।
रोगार्तस्य च रोगग्नं ज्ञानिनां ज्ञानसाधनम् ॥ ३२

यछत्वा सर्वलोकेशो ब्रह्म ब्रह्मपद गतः ।
नीलकण्ठस्तु पछुत्वा निर्विषः सुखमाप्तवान् ॥ ३३

वज़न नाकपदं प्रामो यकथाश्रवणादरात् ।
पदान्यापुलकपाल । यकथाश्रवणेन वै ॥ ३४

किमुक्तेन विशेषेण तदनन्तफलं शृणु।
इत्युक्तो मुनिना तेन जनको वावयमब्रवीत् ॥ ३५

जनकः-- 'द वैकुण्ठमाहाय्यं करौ तच्चरितं कथम् ?।
शतानन्दः-' कृते वृषद्रिं वक्ष्यन्ति तथामञ्जनचयम् ॥ ३६