पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५९
श्रीमदादित्यपुराणे पञ्चमोऽध्यायः


विषनाशः समपदाति. भूयात् ते मदनुग्रहात्
मम भक्तस्य ते गेहे स्वर्णवृष्टिर्दिने दिने ॥ ५९

अयुतायुध ते दत पुत्रपौत्रास्तथायुषः ।
शतपूरुषपथै भुक्ता। भोगननेकशः ।
ततो मत्पदमाप्नोफी 'युक्ताऽश्यो बभूव ह॥ ६०

श्रीसूतः-

भोः शौनकाद्य मुनयः निःसङ्गश्च तपस्विनः ।
भक्तवश्यो वेङ्कटेशः प्रसन्नो भवति ध्रुवम् ॥ ६१

यूयं गत्वा वेङ्कटेशै रमेशं नत्वा स्तुवा वेदवेद्य सु.लय।
भक्तेभ्योऽभीष्टार्थवर्षप्रक्षुद्र सम्श्रोणीश्च तेन वेऽभीष्टसि द्धः॥ ६२

श्रीवेङ्कटेशस्य कथाऽसु वेदं माहात्म्यसारं सुसुप स्त्रभृम्यम् ।
श्रीवेङ्कटेशस्य मप्रियाप्रियं लेके तरं देवर्षिप्रियञ्च ॥ ६३

समस्तपापौघविनाशकरणं समतपुष्पौघसमृद्धिकारणम् । ।
श्रीवेङ्कटेशस्य पदारविन्द सद्म तवृद्भसमनकारणम् ॥ ६४

वक्तुः श्रतुः पठस्य पारायणपरस्य च ।
परापरो वेङ्कटेशः प्रसन्नो भवति क्षणात् ॥ ६५

सत्रेणानेन सन्तुष्टो वेङ्कटेशो मापतिः।
यन् यान् कामान् कामयन्ते तांस्तान् मुक्तिं ददासि च ॥ ६६

इति श्रीमदादित्यपुराणे श्रीवेङ्कटाचलमाह्वये श्री वेङ्कटेशस्य


सकलनीष्टप्रदानमहिमानुवर्णन


नाम पञ्चमड़ययः ।