पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५५
श्रीमदादित्यपुराणे पञ्चमोऽध्यायः


गुणपूर्णत्वयोगेन ब्रह्म ब्रह्मवशे स्थिता ।
ब्रह्माण्डान्तर्बहिर्याप्त स्थूलाय सूक्ष्मा च मध्यमा ॥ ११

कर्मणां गुरुरूपाणां सर्वेषाञ्च नियामिका ।
यद्दयापाङ्गलेशेन वैहिकीः सर्वसम्पदः ॥ १२

स्वर्विरक्तीशसद्भक्तिज्ञप्तिमुक्तीः व्रजन्ति हि ।
लोकातीता लोकपूज्या तवात्यन्तप्रिया मता ॥ १३

सर्वशक्ता सर्वसुख सर्वलक्षणसंयुता ।
अनकगुणसम्पूण पूणकमा च सर्वदा ॥ १४

अप्रमेया प्रमेयाऽपि समस्तपुरुषार्थद ।
सुमहैश्वर्यसौभाग्या तथाऽपि त्वाऽनुवर्तिनी ॥ १५

स्मरति ध्यायति स्तौति नमत्यर्चति पश्यति ।
तपति स्वां जपति च सेवते स्वां प्रतीक्षते ॥ १६

नित्यानपायिनी नम्रा सम्प्रर्थयति सर्वदा ।
किमुतान्येऽल्पजीवाश्च मदृशा वृत्तिवर्जिताः ॥ १७

दरिद्रा बन्धुरता अनाथा जीवनार्थिनः ।
तेषां त्वस्फार्थनाकाङ्का नाश्चर्य भुवनत्रये ॥ १८

श्रीवैलटेश! मरस्वामिन् ज्ञानानन्ददयानिधे !।
शरणागतसन्त्रणकारणभीष्टवाघूक ॥ १९

श्रीश ! ते रूपकर्माणि ब्रह्मरुद्राहिपादिभिः।
अगण्यानि वेद्यनि ह्यचिन्त्यान्यव्रतानि च ॥ २०

एवं पूर्वे त्वन्महिम्नि नाहं शक्तोऽस्मि वर्णने ।।
कश्चाहं का च मे शक्तिः किमिति स्तौमि मन्दधीः ? ॥ २१

अलसोऽहमहकारी चज्ञो मृधुः शठः खलः ।
ज्ञानभयादिहीनश्च कामक्रोधादिपूरितः ॥ २२