पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५४


अथ पञ्चमोऽध्यायः



देवशर्माणं प्रति स्तुतिप्रसन्नश्रीनिवासत्तधरप्रदानादिवर्णनम्



देवशर्मा ‘सर्वलोकजननी कमलालया देशकालवितता रमणी ते ।
साऽतिमृद्धतसिकुसुमाभोसङ्गा च तव हृत्कमरथा ॥ १

ब्रमशङ्करपदार्पणदक्षा सर्वलोकशुभदा द्वचित्ता ।
यकटाक्षलवमामपदस्था प्रार्थयन्यजशिवेन्द्रमुख हि ॥ २

भारतीप्रमुखसुन्दरयोविजाळजैत्रबहुसुन्दररूपाम् ।
आलिलिङ्गिषसि य कपमैः मन्दहासवदनां सरसस्त्वम् ॥ ३

नित्यमुक्ता दोषदृश क्डूनाधिकसद्गुण।
त्वत्पादपूजने नित्यं बद्धकङ्कणभूषिता ॥ ४

अभीष्टदाने भक्ताननं कर ,वृक्षायिता रमा
चिन्तामणिः कामधेनुः करुणासागरायिता ॥ ५

लक्ष्मीः पुरस्तात् पश्चाच्च दक्षिणोत्तरतश्च या ।
ऊद्धरादिभागस्था जगत्सृजति पाति हि ॥ ६

गुणैस्तता प्रसवितृवरणीयगुणोर्जिता ।
प्रकशमतिमूर्तिश्च ध्येया बुद्धिप्रचोदिका ॥ ७

दुरस्तात् दुमेहत्वाच्च पातकादुपपातकात् ।
स्थगायकत्राणदक्षा गायत्रीयुदिता रमा ॥ ८

सवितुद्यतकवच भक्तेष्टप्रभवे रता ।
चराचरप्रसविता सावित्री कमल। स्मृता ॥ ९

वागीशत्वात् ववेदानात् कीर्तता च सरस्वती ।
कान्तिरस्यादिदानाच भारतीयादिनामिका ॥ १०