पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२
श्रीवेङ्कटाचलमाहात्म्यम्


यात्रा यज्ञ त्रता धर्मदानान्यन्यान्यसङ्गचया ।
तव नामस्मृतेर्भक्या कलं नार्हन्ति षोडशीम् ॥ ३९

अहो भाग्यमहो! भाद्यं ! विष्णुनामानुवर्तिना ।
तेषां दुरो याम्यलोकः स्वर्गं मोक्षश्च यस्पदम् ॥ ४०

माहार्यं विष्णुनाम्नो हि वर्णितुं केन शक्यते ।
अजामिलो मृत्युपाशात् मुक्तो वैकुण्ठगो यतः ॥ ४१

अयमेव महाधम नराणां तारकः स्मृतः।
विष्णौ सदा भक्तियोगः तन्नामग्रहणादिभिः ॥ ४२

नैकजामिल एव पापजलधिं सर्णवन् नामतः।
प्रहादोऽपि गजेन्द्रप्रभृतयो दु बुधैस्तारिताः।
यन्नामस्मरणामृताखुधिनिमग्नोऽद्यापि गौरीपतिः
यद्याने निरताः प्रजापतिमुखः प्राप्ता महावैभवम् ॥ ४३

यनाम वै सर्वजगद्गुरुतत् दुर्मभारांश्च बहून् छिनत्ति ।
स सर्वशक्तिः स हि विश्वरूपः प्रसीद मेऽनन्तनिरुक्तशक्ते !॥ ४४

अनुग्रहार्थं भवतां पदाजं अनामरूपस्वगुणो वजन्मा ।
नामानि रूपाणि गुणान् कियाश्च जन्मानि गृहसि नमः प्रसीद ॥ ४५

जन्मादिभिर्जने मोहानुग्रहावधिकारतः।
करोषि साम्प्रतं भूयोऽनुग्रहस्तु भवेन्मयि ॥ ५६

त्वदपाङ्गलमो भूयात् इहामुनेष्टवार्धकः ।
अन्यथा नास्ति सन्देह इति चित्ते मुनिश्चितम् ॥ १७

ॐ नमो वेन्कटेशाय पुरुषाय महात्मने ।
महानुभावाय मंहमायिनेऽमेयकर्मणे ॥ ४८

स्थलेषु दुर्गेषु जलेषु खेषु गर्भेष्वरण्येषु च कैवेषु ।
नाम्नैव भाव्यं खलु सर्वलक्षणं मायाविन विश्वकुटुम्बनस्ते ॥ ४९