पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५०
श्रीवेङ्कटाचलमाहात्म्यम्


त्वपादपद्मयुगल श्रेयआसक्तमानसाः ।
विमृज्योभयतः सी ब्रह्माद्यः समुपासते ॥ १६

माहात्म्य केन सन्य रमाया रमणस्य ते।
यस्किञ्चिद्भुमिच्छमि मायिनऽमायिनः शुभम् ॥ १७

सर्वप्राणिहृदावासं वासुदेवं जगद्धितम् ।
शरण्याश्यं देवदेवं प्रधानपुरुषं भजे ॥ १८

नमोऽव्यक्ताय सूक्ष्माय परात्परतराय च ।
जगकरणकर्ता च साक्षिणेऽव्यक्तमूर्तये ॥ १९

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्य योगिहूपद्रवासिने ॥ २०

पञ्चभूत्रविसृष्टाय पञ्चमात्रात्मकाय च ।
ज्ञानकोंमें न्द्रयेशाय हृषीकेशाय ते नमः ॥ २१

विष्णवे वैष्णवेशय जिष्णवे जयदायिने ।
इष्टप्रदाय चेष्टाय कृष्णाय कृष्टकर्मणे ॥ २२

क्षराक्षरोत्तमयाथ स्वक्षरेशाक्षराय च ।
कुक्षिस्थपक्षिसङ्कय क्षयाऽक्षयकराय ते ॥ २३

नमो भवाय भावाय धीराय परमेष्ठिने ।
वीराय वीरवपुषे ऋषये परमात्मने ॥ २४

नमो नारायणाभिस्याधारणोद्धारणाय च ।
नमः समदृणाह्य धरणीधररूपिणे ॥ २५

अच्र्यार्चायाच्युतायापि वन्द्यवन्द्यपदाय च ।
हिरण्यगर्भगर्भाय नमः शिवशिवाय च ॥ २६

स्कन्दाय शिपिविष्टाय सच्चिदानन्दरूपिणे ।
कर्मज्ञान द्वरूपाय श्रुतिस्मृत्याख्याय ते ॥ २७