पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४६
श्रीवेङ्कटाचलमाहात्म्यम्


अनुचरौघहरचक्रधरं दुरिता|चले घहस्रधरम् ।
कणाची घभरचितरं कनकानलैौघदरपझा फ़रम् ॥ ६७

भुवनेषु वेश्व! बहुरुपर्थप्रदाननिपुणम् ।
नो चेद्यतया चे बहूत द्रले युतो वससि ?॥ ३८

गुणवैरं कुरद्रलरं
स्मरेद्दोहरं लभतेप्पूरम् ।
भजे वेङ्कटेशं फणीशद्विवासं
सदा मन्हसं श्रिया सलिमम् ॥ ३९

वेङ्कटेश ! चरणौ तव न्दे सर्वतीर्थशरण शरणौ मे ।
माविशतृश षीशप्तशीशेन्दुर्कसोमहुनभुङखक वौ ॥ ४०

श्रीनिवास रणौ तव वदे ये पावन ! सु? कुरु।
श्रीहौ किल सु र्पितृगणां श्रीगदिनिगमागमवे बौ॥ ४१

भजे भजस स्कूल -!क्षमप्रेक्षण
परात्परं दरं दधनमञ्ज वने दम् ।
च भुजमैधयक्षज कमलजेशपूर्वान्तं
वरोद्ध छन् बहून् झटितं संहतं रिपून् ॥ ४२

अज्ञानसशसमुत्करणे प्रशस्त
सुज्ञानसेतुरचने निपुणं बुधेयम् ।
लक्ष्मपत्रीि सुरवराचिंतवेङ्कटेशे
दारिट्टु दुरितौघनिशाचरन्नम् ॥ ४३

ऋक्ष्मीनार्थं कमलनयने हारकेयूरभूषं
सर्वव्याप्तं बहुगुणभरं दोषदूरं दयाऽब्धिम् ।
स्वनां तापत्रयहमजं निर्विशेषं विशेषं
लोकातीतं पुरुषमतुलं भावयामेष्टदेवम् ॥ ४४