पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४५
श्रीमदादित्यपुराणे तृतीयोऽध्यायः


नन्दनन्दनमनन्दमिन्द्रनीलं निरञ्जनम् ।
श्रीयशोदयशोदेव श्रीनिवासं भजेऽनिशम् ॥ २६

गोवृन्दावनगे वृन्दावनगं गोकुलाधिपम् ।
उरुगयं जगन्मोहं श्रीनिवासं भजेऽनिशम् ॥ २७

पारिजातहरं पापहरं गोपीमनोहरम् ।
गोपीवस्त्रहरं गोषं श्रीनिवासं भजेऽनिशम् ॥ २८

केसान्तकं शसमीयं संशान्ति संसृतिच्छिदम् ।
संशयच्छेदिसंबिकं श्रोनित्रसं भजेऽनिशम् ॥ २९

कृष्णपतिं कृष्णगुरुं कृष्णमित्रमभीष्टदम् ।
कृष्णस्मकं कृष्णसखं श्रीनिवासं भजेऽनिशम्॥ ३०

कृmiहेमदेन कृष्ण कृष्णोषत्रनलोलुपम् ।
कृष्णातातं महोकृष्टं श्रीनिवासं भजेऽनिशम् ॥ ३१

बुद्ध सुबोधं दुर्वोधं योधाऽमनं बुधप्रियम् ।
विवुधेशं बुधैर्वाश्त्रे श्रीनवसं भजेऽनिशम् ॥ ३२

कस्किनं तुरणरूढं कलिकल्मषनाशनम् ।
कल्याणदं कलिनश्च श्रीनिवासं भजेऽनिशम् ॥ ३३

हरिं हंसं कृष्णं नरहरिमनन्तं मधुरिपुं
हृषीकेशं यज्ञे कपिलमृषभं वाजिवदनम् ।
नर ब्यास नारायणमनघममानममृते
भजे दत्तात्रेयं पुरुषमथ धन्वन्तरिमपि ॥ ३४

अनन्तरूपस्वमनन्तचर्यमननवैदैनुवर्णनीयम् ।
अनन्तनागनमनन्तदेवमनन्तकल्याणगुणाभिरामम् ॥ ३५

अनन्तशक्यंशमनन्तबिक्रमे नन्तदेहे च शयानमीश्वरम् ।
अनन्तसौभग्यमनन्तनेत्रमनन्तपादादिमनन्तसौख्यम् ॥ ३६