पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४४
श्रीवेङ्कटाचलमाहात्म्यम्


गादितीर्थजनक्रपादपदं सुनारकम् ।
शङ्कचकाभयकरं श्रीनिवासं भजेऽनिशम् ॥ १४

सुवर्णमुखतीरस्थं सुबडञ्च सुवर्णदम् ।
सुवर्णाभं सुवर्णाई श्रीनिवासं भजेऽनिशम् ॥ १५

श्रीवत्सवक्षसं श्रीशं श्रीलोले श्रीकग्रहम् ।
श्रीमन्तं श्रीनिधिं श्रीड्यं श्रीनिवासं भजेऽनशम् ॥ १६

वैकुंठवासं वैतृष्ठ्यो वैकुण्ठोदम् !
वैकुण्ठदं विकुण्ठजं श्रीनियसं भजेऽनिशम् ॥ १७

वेदोद्धारं मस्यरूपं स्वच्छकरं यदृच्छया।
सन्यव्रतोद्धरं सत्यं श्रीनिवासं भजेऽनिशम् ॥ १८

मह।गधजयधरं कच्छपं मन्दरोद्धम् ।
सुन्दराश्च गोविन्दं श्रोनिवसं भजेऽनिशम्॥ १९

वरं वेतवराहाख्यं संहृत्य चरणीयम् ।
दंष्ट्राकृतधरोद्धारं श्रनिवासं भजेऽनिशम् ॥ २०

प्रहदहदकं लक्ष्मीनृसिंहं भक्तवत्सलम् ।
दैत्यमत्तेभदमनं श्रनिवासं भजेऽनिशम् ॥ २१

वमन वमन पृण म वमनमणम् ।
मयिन बलिसम्मोहं श्रीनिवासं भजेऽनिशम् ॥ २२

ईद्वननं ददतं कुशनं कुछ रिणम् ।
सुकुमारं भृगुऋषेः श्रोनिवासं भजेऽनेशम ॥ २३

श्रीरामं दशदिध्यातं दशेन्द्रियनियामकम् ।
दशस्यन्नं दाशरथिं श्रीनिवासं भजेऽनिशम्॥ २४

गोवर्धनोद्धरं बल वायुदेवं यदृतम् ।
देवकीतनये कृष्णं श्रीनिवासं भजेऽनिशम् ॥ २५