पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४२
श्रीवेङ्कटाचलमाहात्म्यम्



जायःधानाश्च चवि दसि स्वमूर्तिदर्शनात् ।
श्रोत्राणि बधिर एव स्वकथाश्रवणतथा । ॥ ९१

अनेडमूकं वाचकं करोष्यध्ययनादितम् ।
मन्दबुद् िप्रज्ञमें सङ्ग्ययोगसमधिगम् ॥ ९२

अकरच वरो दत्वा। करोषि तव पूजनम् ।
अपदश्च पद दत्र वीर्थक्षेत्रगामिनम् ॥ ९३

यद्यदुःखे भवेद्भक्त ततसद्यों हरिष्यसि ।
कुञ्जरकुष्ठिनlनारं गानप्याभिचारिकन् ॥ ९४

हृवा ददाम्यङ्ग२ ढर्यं सौन्दर्यञ्च दयद्धे।।
श्रीनिवस! बहूतः किं ? भक्तसर्वार्तिनाशने ॥ ९५

सर्वार्थपूणे चापि बभमोऽण्डे न कुत्रचित ।
प्रसन्न नीलमेघस्वं श्रीभूविथुःसमन्त्रितः ॥ ९६

ह्योमगन्निनपनो भक्तसर्गेषुबाणैः ।
अभीपृथुम्भरामी निमज्योन्मज्ञनं निजम ॥ ९७

आनन्दष्टमुद्वीपे संस्थापयसि चादरात् ।
सर्वसौख्यं ददत्र भुत ’नन्दवृद्धिदः ॥ ९८

इति श्रीमदादित्यपुसणे श्रीवेट चलमाहाभ्ये भगद्गुण


कथावर्णनं नाम द्वितीयोऽध्यायः ।




अथ तृतीयोऽध्यायः


***



देवशर्मकृतश्रीश्रीनिवासस्तुतिः

देवशर्मा- 'अनन्तवेदसंवेद्य ! लक्ष्मीनथान्तरण !i
ज्ञानानन्दैश्वर्य! नमस्ते करुणाकर ॥ १