पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४१
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः


अधोक्षजोऽप्राकृतस्वं अननमहिमा तव ।
मूलरूपी ह्यनन्तस्वे अवतारस्तथा श्रुतः ॥ ७९

नामधेयान्यनन्तानि ज्ञानानन्दमय गुण: ।
अनन्तवेदवेद्यरू : अवेद्योऽनन्तसौख्यदः ॥ ८०

अहो भभ्यमहो भये रमेश ! पदम्बुजे ।
निविष्टमनसां सौख्ये ३:!मुत्राभिवर्धते ॥ ८१

तव प्रसादलेशस्य लेशलेःतिलेशतः ।
लबम यै: सुरर्धं तैर्लब्धं न किञ्चन ॥ ८२

चरित्र|प्यनिचित्राणि महान्ति च यद्दपि ।
तत्र नवरथं दर्शयस्यनु ङ्गिनाम् ॥ ८३

कीटोऽपि द ले त् सःम्राज्यमनुभुमवान् ।
वपदःझसम्पर्कलेशलेशतिलेशतः ॥ ८४

दृष्टदिव्याङ्गने ऽभूद्ध मनुःm:तु किं ब्रुवे ! ।
अत एवार्थं सूनो बलेश्च दुःरथो भू ॥ ८५

न्द्र त्वं दययाऽयन्तं बलिं याचि १वानसि ।
गजेन्द्रक्षणे दूनन् द्वारान् वाप्यनादिशन ॥ ८६

अन्वधावः स्वयं पीठं क्षुद्रनक्रोन्मुमुक्षया ।
वैकुटुं वा परित्यक्ष्ये ने भक्तांस्त्यक्तुमुत्सहे ॥ ८७

अतिप्रिया हि मे भक्ता “तिं सङ्गरः सि ।
कामधेनुः च एवृक्षः चिनामीणरिति त्रथम ॥ ८८

वेङ्कटेश मेमस शेष.गे सर्वदनतः ।
ददति कामानन्नादीन् णिधैरैश्च पादपः ॥ ८९

न चापवर्ग नैं वा तेषां शक्तिश्च त दृशी ।
यदि खं सुप्रसन्ने ऽक्षि सर्वार्थान् सम्प्रदास्यसि ॥ ९०

16