पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३९
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः


पारिजातैः कल्पवृक्षैः नियम्नु फलसान्द्रकैः।
श्रीचन्दनेझुमन्दरैः सङ्कलं मधुकादिभिः ॥ ५५

तस्मिन् सरः स्त्रच्छनीरं वर्णसोपानमण्डितम् |
नवलभकमलैः सुवर्णाभकुशेशयैः ॥ ५६

":वौंहपतैश्च रक्तनीलोभयान्त्रितम् ।
मंस्यकस्छपहंढर्य भत्तधर्दनदितम् ॥ ५७

'$त्र श्लभये कीडमण्डपं च ।भयद्रमा ।
दियं रस्त्रमयं तेजःपुङ्गपीठमभून्मुदा ॥ ५८

तत्र वर्षप्रन्यथ षोडशवुश्चकैः ।
पायसानन्यजनादिपञ्चभक्ष्याbaानि च ॥ ५९

नूतनानि पवित्राणि नानरुचिफलानि च ।
आर्द्रकदीनि मूलानि स्वादूनि स्थानके ॥ ६०

नित्यतृप्तयर्पयन्ती पूर्णकामाय अदरत् ।
निरङ्कसर्वनाराय सेर्वरार्मिक स्त्रयम् ॥ ६१

अथानुमने कल्पयन्ती दोलमध्यं मनोहरम् ।
सुवर्णशृङ्गळलम्बं सुबिशलं सुलक्षणस् ॥ ६२

प्रवालपादसंयुक्तं सुवज्ञफलकैर्युतम् ।
ओतं प्रोतं वर्षपहैः माणिक्यस्तबकैर्युतम् ॥ ६३

जाम्बूनदवितानाद्यं मुक्तास्तत्र करञ्जित ।
भूपाऽभूत् स्त्रयं शय्या श्रीरूपा सोपवर्हणम् ॥ ६४

नीलाऽभूत्पादसेवार्थं नवूलं भोगसाधनम् ।
सुवर्णदण्डव्यजनं विद्युद्भसुचभरे ॥ ६५

वैडूर्यतवकच्छत्रे पादुके रत्नपीठके ।
सर्वराजोपचरौघा राजचिहानि यावि च ॥ ६६