पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३३
श्रीमदादित्यपुराणे प्रथमोऽध्यायः


त्वद्गुणानाञ्च गणनदानन्दमतुलं भजन् ।
नाधापि विरशमासैौ गणनाद्देवराडपि ॥ ५०

सहस्रवदनः शेषोऽशेषवेदार्थकोविदः।
नाहं जाने इति ब्रूते यन्नवदग्रप्रवैभवम् ॥ ५१

अनन्तवेदा भषन्ते ह्यन्योऽन्यं प्रविचर्य च।
एकैकस्मिन्नधिकारेि नियुक्त । एकैकशो ब्रह्मपूर्वाश्च विष्णोः ॥ ५२

सर्वे देवः स्वाधिकारे नियुक्ताः सत्यादिलोकेषु यथाक्रमेण ।
भुञ्जत इष्टानि महादरेण भजसि शेषाचल रमेशम् ॥ ५३

वयं स्वनन्ता हरिण नियुक्ता वेदाः स्तोतुं त्रभ्य गुणानुभावम् ।
गुणास्वनन्ताः परमात्मनो यत् पदो मखाप्रस्थगुणैकदेशम् ॥ ५४

स्तुती मिलिदा वयमत्र शक्ता वेदमनन्ता जनितास्तदर्थम् ।
एवं सुनिश्चित्य गुणैकदेशमाहल्यमेते स्वविजानत एव॥ ५५

उपक्रान्ताः स्तोतुमथो गुणैकदेशोऽप्यनन्तात्मतयऽमिथुद्धः ।
तं वीक्ष्य तेऽन्योन्यमथोचुरेकं गुणं वदमो विसृजाम शेषान् ॥५६

आरेभिरे पूर्व देव तेऽपि गुणा अनन्ता। अभवच्च सोऽपि ।
मुणैः सुपूर्णाः शुभदैरनन्तैः प्रत्येकशः किरणानीव पूष्णः ॥ ५७

विदिक्षु दिकूर्चभधश्च वेदा दृष्ट
गुणान् व्यापृतनित्यवोचन् ।
द्रष्टुं श्रोतुं कीर्तितुं वाऽपि बोद्धे
अशवयं नः किमुत स्तोतुमेनान्॥ ५८

अस्मानतीतान् वयमल्पसारः किं वर्णयामोऽलमलं प्रशंसया ! ।
इत्युक्तवन्तः स्वमनोऽनुसरात् गुणानेतान् वर्णयामासुरञ्जसा ॥ ५९

तथाऽपि ते पादनखप्रगेषु गुणेष्वनन्तेषु विभजितस्य ।
गुणैकदेशस्य गुणैकदेशकः प्रवर्णितोंऽश। बहवो न वर्णिताः ॥ ६०

5-A