पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु

श्री श्रीनिवासपरब्रह्मणे नमः


श्रियै पझवयै नमः


श्रीमते विष्वक्सेनाय नमः



श्रीवेङ्कटाचलमाहात्म्यम्



अथादित्यपुराणान्तर्गतम् )



श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेंकटनिवासाय श्रीनिवसाय मङ्गलम् ।
श्री वे डु टा च ला थी शं श्रीयाऽध्यासितवक्षसम्।
श्रितचेतनमन्दरं श्री नि वा स म है भजे ॥

हरिः ॐ



अथ प्रथमोऽध्यायः



शौनकादीन् प्रति सृतप्रोक्तश्रीश्रीनिवासवैभवम्

श्रीशौनकादयः

श्रीवेङ्कटेशमहस्यं श्रीनिवासप्रसादतः।
श्रीपदं सर्वद। सुत ! दयया प्रोक्तवानसि ॥ १

इतः ५ श्रीनिवासः श्रीधतिः सर्वशो हि नः ।
कथं प्रीतो भवेत्सद्यो ह्यभीष्टानि प्रवर्षयन् ॥ २

तद्वदस्त्र कृपापूर्ण ! वेङ्कटेशकथामृतम् ।
भगवन् ! सर्पतवज्ञ ! दयापात्रं वयं तत्र ॥ ३