पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२५

अथ द्वितीयोऽध्यायः



व्यास क्ताऽङ्काशगङ्गास्नानकालनिर्णयः



श्रीसूतः -
       
अन्ननाऽपि वरं ४Eध भन्न साकं मुमोद ह।
ब्रहादीनगतान् दृष्ट्वा विस्मयाऽविष्टमानसा ॥ १

प्रया साकं ततः स्वस्था चन्नन मञ्जुभाषिणी ।
ब्रह्मादिभिरनुज्ञातो व्यास वेदविदां वरः ।
अन्ननां तामुवाचेदं वेघगम्भीरया गिरा ॥ २

व्यास
अङ्गने! शृणु मद्वषये सर्वलोकोपकारकम् ।
मतङ्गस्य अधक्यं श्रुव! निर्मलचेतसा ॥ ३

यस्मात्तु वेङ्कटं गत्वा तपः कृत्याः सुदुष्करम् ।।
प्रसूयते त्वया पुत्रः शूवैलेक्यविक्रमः । ॥ ४

इदं तीर्थंकरं तस्मात् प्रत्यक्षदिवसे तव ।
नानार्थ ये समायान्ति चित्राक्षसमन्विते ॥ ५

मेषे पूषणि सम्प्राप्ते पूर्णिमायां शुभे दिने ।
शृणु तेषां फलं देवि ! वक्ष्यामि तव सुत्रते! ॥ ६

गङ्गादिसर्वतीर्थेषु द्वादशाब्दं वशनने!।
यफलं विद्यते देवि! तफलं भवति ध्रुवम्॥ ७

दानानि कुर्वतां पुंसां तेषां पृषु फलोन्नतिम् ।
स्थाने तूक्तं फलं देवि ! विद्धि तेषां वरानने! ॥ ८

अञ्जना -

‘कार्याणि यनि दानानि वेङ्कटाद्री नगोतमे ।
तानि सर्वाणि विप्रेन्द्र ! वद वेदविदो वर !॥ ९

15