पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२३
श्रीस्कान्दपुराणम् (चतुर्थोऽभागः) प्रथमोऽध्यायः

 
तत्र स्नkवा विधानेन वराहं ते प्रणम्य च ।
वेङ्कटेशे नमस्कृत्य ततो गच्छ वरानने! ॥ २७

उत्तरे स्त्रमितीर्थस्य सिंहशार्दूलसंयुते ।
चूतपुन्नागपनसैः बकुलामरकैः शुभैः ॥ २८

चन्दनागुरुनिम्बैश्च तालहितायकिंशुकैः ।
के पिथाश्वत्थबिल्वैश्च कुंडैश्च वरानने!॥ २९

एतादृशैर्महापुण्यैः वृकैश्च विविधैः शुभैः ।
वियद्ब्रेति विख्यातं तीर्थमेकं विराजते ॥ ३०

तमिस्तथैऽह्ने देवि! संङ्कल्पविधिपूर्वकम् ।
स्नना पीवा शुभं तीर्थं तीर्थस्याभिमुखी स्थिता ॥ ३१

वायुमुद्दिश्य हे देवि! तपः कुरु वशनने !
देवैश्च रक्षसैर्घनैः मनुजैर्मुनिसत्उमैः ॥ ३२

भूर्तेः पक्षिभिरलैश्च शस्त्रैश्च विविधैः शुभैः ।
अवध्यो भविता पुत्रः तपसा ते न संशयः ॥ ३३

इति प्रोक्ताऽङ्गना देवी ते प्रणम्य पुनः पुनः ।
भत्र साकं ययघाशु वेङ्कटचसंज्ञकम् ॥ ३४

कापिलं तीर्थमासाद्य स्वस्य निर्मलमानसः ।
वेङ्कटादिं समारुह्य स्वामिपुष्करिणीं ययौ । ३१

लावा वराहमनभ्य वेङ्कटेशकृऽनतिः ।
मनङ्गस्य कवेर्याक्यं स्मरन्ती च मुहुर्मुहुः ॥ ३६

वियद्भन्नां ययावाशु चलना मञ्जुभाषिणी ।
नवा पीत्वा शुभं तोयं तरेि तस्य तदुमुखी ॥ ३७

प्राणवर्यं समुद्दिश्य तपश्चक्रे यतव्रता ।
फलाहा। जलहरा निराह ततः परम् ॥ ३८