पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
श्रीवेङ्कटाचलमाहात्म्यम्


सालमानंदनानि दीपदानं तथैव च ।
गोदानं तिलदनश्च वखदनं महामुने! ॥ १५

भूशनं वादिनश्च दत्वा पुष्यादिकं मुने !!
थानि यानि च मुख्यानि वैष्णवानि व्रतानि च ॥ १६

मया कृतानि सर्वाणि सपुत्रफलकङ्कया ।
श्रवणादिषु यत्रोक्तं तं विनैर्भहमभिः ॥ १७

भथा कृत३ विप्रेन्द्र तुष्टयर्थं मधुविद्विषः ।
यानि यानेि चे मुख्यानि फलानि विविधानि च ॥ १८

मय दतनि सर्वाणि सत्रफटका झ्य।
भयाय । कृतान्यसङ्कयनि व्रतानि विविधानि च ॥ १९

पुत्ने तथाऽप्यलRSIहे दुःखिता तपसि स्थिता । ।
भविष्यति कथं विप्र! पुवस्त्रैलोक्यविधृतः ॥ २०

यथाचेऽहं मुनिश्रेष्ठ! प्रणता च तवाग्रतः ।
अद त्वं मुनिशार्दूल! दीनऽहं तपसि स्थिता ॥ २१

श्रीमूत, - एवं वदस तां प्राह मत है मुनिसत्तमः ।
शृणु मद्वचनं देवि! पुत्रपौत्रप्रदायकम् ॥ २२

३को दक्षिणदिग्भागे दशयोजनदूरतः ।
घनचल इति ख्यातो नृसिंहस्य निवासभूः ॥ २३

तभ्योपरि महाभागे! अवतीर्थं मनोहरम् ।
तस्यापि पूर्वदिग्भागे दशयोजनमात्रतः ॥ २४

सुवर्णमुखरी नाम नदीनां प्रवरा नदी ।
तस्या एवोत्तरे भागे वृषभाचलनामतः ॥ २१

तस्याग्रे सरसी नाम्ना स्वामिपुष्करिणी शुभा।
गव दृष्ट्र शुभं तोयं भन:शुद्धिं गमिष्यसि ॥ २६