पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१९
श्रीस्कन्दपुराणे (तृतीयभागे) दशमोऽध्यायः


नारायणं वेङ्कटाद्रिं स्वामिपुष्करिणीं तथा ।
इमामयाश्च संस्मृत्य मुच्यते पातकैर्जनाः ॥ । ६९

वेङ्कटाद्रिसमे स्थाने ब्रह्माण्डे नास्ति किञ्चन ।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ ७०

वेद्धटाद्रिसमे स्थाने न भूतं न भविष्यति ।
स्वामितीर्थसरस्तुरर्थे न कुत्रापि च विद्यते ॥ ७१

प्रहथाय ये नियं वेङ्कटेशे सरन्ति वै ।
तेषां करस्था मेक्षथाः नात्र कार्या विचारणा ॥ ७२

स्रामिपुष्करिणीतीथे नवा सर्वामकं हरिम् ।
ये व पश्यन्ति नियता/ वराहचर्मासिनम् ॥ ७३

तेऽश्वमेधसहस्रम्य वाजपेयशत्रय च।
प्राप्नुवन्त फल पूर्ण नात्र काय विचरण ॥ ७४

वेङ्कटाचलमाहास्ये ये शृण्वन्ति नरोत्तमः ।
तेरां मुक्तिश्च भुनेश्च इह लोके परत्र च ॥ ७५

वेङ्कटाचलमlहैये सद्य कश्चितं तव ।
अतः परं महानद्याः प्रभावः दृश्यतेऽर्जुन !॥ ७६

इति श्रीस्कान्दपुराणे तीर्थखण्डे सुख़र्णमुखरीमहाग्ये श्रीवेङ्कटचल


प्रशंसायामगम्यशङ्कादितपस्तुष्ट श्रीवेङ्कटेशाबिभावादि


महम्यवर्णनं नाम दशमोऽध्यायः।।