पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
श्रीवेङ्कटाचलमाहात्म्यम्


शहूनृपवरप्रदानपूर्धकं भगवदन्तर्धानम्

भरद्वाजः

इयुक्तू ते मुनिं देवः शङ्कमालोक्य भूपतिम् ।
शृण्वतां ब्रह्ममुख्यानां इदं वचनमब्रवीत् ॥ ५९

श्रीभगवान् - 'प्रीतोऽस्मि शब! भत। ते वृणीष्वाभीप्सितं वरम् ।
ददामि वरदोऽहं ते क्रशिष्ठस्य तपस्यतः ॥ ६०

शङ्कः- 'न याचेऽन्यन्महाबाहो त्वशदषु असेवनात्।
यां प्राप्नुवन्ति त्वद्भक्ताः तां याचे गतिqतमा।' ॥ ६१

श्रीभगवान्- 'अत्रार्थितं त्वया शङ्कर ! तसथैव भविष्यति ।
मस्सेवायोगभव्यानां अलभ्यं किमु विद्यते ! ॥ ६२

आकल्पमिन्द्रलोकस्थो ह्यप्सरोगणसेवितः ।
भुक्ता । बहुविधान् भोगान् ततो मलोकमेष्यसि' ॥ ६३

भरद्वाजः- एवं ददौ वरानिष्टान् शङ्काय पृथिवीभृते ।
नारायणो जगद्योनिः भजनां कर्मभूरुहः ॥ ६४

ततो द्रक्षादिकान् सर्वान् विसृज्य कमलेक्षणः ।
संस्तूय मानसैर्भक्तश्च तत्रैवान्तर्दधे प्रभुः ॥ ६५

भरद्वाजवर्णितश्रीवेङ्कटाचलप्रहारयनिगमन

भरद्वाजः--

‘वेङ्कटाद्रेः प्रभावोऽयं आख्यातो भजतेऽर्जुन ।
नराः पपैः प्रमुच्यन्ते श्रुत्वेमां पावनीं कथाम् ॥ ६६

वाराहं रूपमुत्सृज्य ब्रह्मणश्यर्थितो हरिः ।
मुमोदनङ्गताकारो मायया मोहयन् जगत् ॥ ६७

पश्चादगस्यशङ्कां प्रार्थिनः सुखीनम् ।
ददौ नितान्तसुभगं शान्तं भोगामकं वपुः ॥ ६८