पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१७
श्रीस्कन्दपुराणे (तृतीयभागे) दशमोऽध्यायः

 
श्रीभगवान्-‘यस्मर्थित स्वया विप्र ! तत्तथैव भविष्यति ।
नूनमप्रतिम लोके मयि भक्तिः कृता । त्वया ॥ ४७

जाह्नवीब नदी सेयं सुवर्णमुखरी मुने!।
स्यादाशास्या सुराणाञ्च बाछितश्रीविधायिनी ॥ ४८

स्वामिपुष्करिणी चेपे नदीमृणं समन्विता ।
सङ्गमिष्यति तां दिव्यां नदीं तीथौघसंश्रयाम् ॥ ४९

वैकुण्ठनानि शैलेऽस्मिन् अद्य प्रभृति सर्वदा ।
कृतवासो भविष्यामि मुने! प्रार्थनया तब ॥ ५०

सुवर्णमुखरीननक्षालिताघौघकर्दमः ।
अस्मिन् वैकुण्ठशैले मां ये पश्यनि समाहिताः ॥ ५१

भुवि पुत्रादिसम्पन्नाः सर्वैश्वर्यसमन्विताः ।
मृतास्त्रिविष्टपे भोगान् आकल्यमनुभूय च ॥ ५२

पुनरावृत्तिरहितं केवलानन्दभासुरम् ।
मत्पदं समवाप्स्यन्ति नात्र कार्या विचारणा ॥ ५३

मां द्रष्टुमागतान् सर्वान् प्रतीक्ष्याभीप्सितैः शुभैः ।
योजयिष्यामि सततं त्वद्वचोगैौखामुने! ॥ ५४

पुत्रार्थिनां बहून् पुत्रान् धनानि च धनार्थिनाम् ।
तदैवारोग्यकामानां रोगशन्ति गरीयसीम् ॥ ५५

तीनपपरिभूतानां तथैवापनिवारणम् ।
दास्याम्यभीप्सितान् भोगान् दुर्लभानपि सर्वदा ॥ ५६

ये यान् कामानपेक्ष्येह प्रेक्षन्ते मां समागताः ।
अवाप्नुवन्ति ते सर्वे तांस्तान् कामान् न संशयः ॥ ५७

स्थिता व यत्र कुत्रापि मां सरन्ति नरोत्तमाः ।
ते सर्वे वाञ्छितां सिद्धिं लभन्ते मत्प्रसादतः ॥ ५८

14-A