पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१५
स्कन्दपुराणे (तृतीयभागे) दशमोऽध्यायः


असमञ्जरं शसे अनअवमगोचरम् ।
को वा भक जानाति चेदमबमकस् । २६

अणोरणुतरं स्य स्थूलं सर्वोन्मथिनस् ।
समामनन्ति पुरुषं प्रकृतेः क्षमच्युतम् । २७

वंदन्तसररूपं त्वं सर्वास्तबद्धभर्तिनम् ।
को हि वर्णयतुं शक्तो मायायते देहि ॥ २४

भवदीयमिदं रूपं दृष्टऽतिभयदायकम् ।।
भयोद्विग्न वयं सर्वे शते रूपं भजस्व ह ॥ २९

भरद्वाजः-- इति स्तुतो विरिष्ठायैः प्रसन्नो गरुड्यजः ।
मेघघोषमतिमय बच। सदरमब्रवीत् ॥ ३०

ब्रह्मादिप्रार्थनया भगधगृहीतसौम्यरूपप्रकार

श्रीभगवान्- ‘भयावहामिमं मृहेिं अनृष्याहं प्रियायहम् ।
शतं रूपं भजिष्यामि मां पश्त निराकुलाः!॥ ३१

इत्युक्त्वाऽन्तर्हितो भूत्वा तमिनेव क्षणान्तरे।
विमाने रखचिते धभूव सुखीनः ॥। ३२

चन्द्रविम्बाननः शान्तो नीलेपर्दलश्रुतिः ।
सुवर्णवर्णवसनो रनभूषणभूषितः ॥ ३३

शङ्कचक्रगदापद्मलसकरचतुष्टयः ।
तमालोक्य रमन्तं भूयो भूयो वन्दिरे ॥ ३४

सन्तोषयिच त्रयादीन् अभीष्टप्रतिपादनैः ।
अत्रोच द्वनयाननं अगस्त्यं मुनिपुङ्गम् ॥ ३५

श्रीभगवान्-‘स्वं मुनीन्द्र! तैः घोरैश्वर्यं प्रति सम्प्रति ।
परिक्लिष्टोऽसि वस्यामि वरांस्तेऽभीप्सितम् नद ॥ ३६