पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०७

अथ नवमेध्यायः


*****



शङ्काभिधाननृपवृत्त



भरद्वाज-

शृणु पर्थ! प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।
यथाऽसौ भगवानलिन् शछि आतः प्रश्शताम् ॥ १

अतामिधानो नृपतिः अस्ति इदंशजः ।
यः प्रजः स्त्र इव चिरं शशाप्त धरणीप्रजाः ॥ २

तस्य पुत्रो गुणनिधिः शर्वो नाम महीपतिः ।
पालयामास चक्षुषी सर्वशास्त्रविशारदः प्र॥ ३

तस्य विष्णैौ जगन्नये पुण्डरीकायतेक्षणे ।
बभूव निश्चला भक्तिः परित्यक्तान्यसंश्रया ॥ ४

देवदेवं जगन्नाथं अन्तं पुरुषोत्तमम् ।
प्रगाढनिश्चयो निये ध्यायन्नह्नवैभवम् ॥ ५

चकं व्रतानि नानि पुण्यानि विविधानि च ।
वेदवेधस्य नियतं प्रीत्यर्थ मधुविद्विषः ॥ ६

समुद्दिश्यैव विदधे वाजिमेधादिकान् क्रतून् ।
यथोक्तदक्षिणायोगात् प्रीणिताशेषभूसुरः ॥ ७

इष्टापूर्तात्मके रक्रे कर्मजातमतन्द्रितः ।
विन्यस्तहृदयो निस्यं केशवे भक्तवत्सले ॥ ८

स्मरयजनं गोविन्दं जगत्यच्युतमव्ययम् ।
पूजयायञ्जनयनं सीर्तयति शङ्किणम् ॥ ९

शृणोति सततं राजा संसारार्णवतारिणीः।
पैराणिकैः समाख्याताः पवित्रा वैष्णवीः कथाः ॥ १०