पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
श्रीवेङ्कटाचलमाहात्म्यम्


निशायां समतीतयां उत्थितो वेगवान् पुनः ।
सृञ्जयबिछवत्वं पूर्ववच्छासनाद्धरेः ॥ ५४

कल्पे कल्पे समुतैिः रूपैः पति जगद्धरिः ।
अस्मिन् कल्ये ६तत्रण प्राप्तवान् यज्ञपत्रिताम् ॥ ५५

वराहवपुषा देव विहरन्नवनीतले ।
स्वपूर्वनियमावासं प्रपेदे वेङ्कटाचरम् ॥ ५६

स्वामिपुष्करिणीतीरे वरंश्चिमधोक्षजः ।
भक्ष्या परमया युत अपश्यजलशासनम् ॥ ५७

सम्पूज्य प्रथयामास ब्रह्म त भूतभावनम् ।
पुरातनी निजां स्वामिन्! भज दिव्यां तनूमिति ॥ ५८

ईचाऽनुनयं तस्य यक्वा तां सुकरानिम् ।
अनन्यभजनीय स्वां प्रप दधामिकां तनुम्॥ ५९

तथा स्थितं गिरे सत्र कृचाऽयुत्साहमूर्जितम् ।
द्रष्टुं न शेकुः सर्वेऽपि कालेन बहुनाऽपि च ' ॥ ६०

अर्जुन- दर्शनसरणादीनां हरिरिथमगोचरः ।
कथं प्रत्यक्षतां प्रप मानुषाणां महामुने! ॥ ६१

भाषयभूतोऽथ जगतां चः को वाऽराध्य तं विभुम् ।
एवं प्रकाशयामास कथामेतां निवेदय ॥ ६२

हरिकथाश्रयण दुरितापहं कथयतां सकलागमविद्वान् ।
सुकृतिनां ननु सप्रतिधुर्यसा मुनिवरेण्य ममाद्य समागता।। ६३

इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहये
वराहावतारकीर्तनं नाम अष्टमेऽध्यायः ॥ ६४