पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
श्रीस्कन्दपुराणे (तृतीयभागे) अष्टमोऽध्यायः


तद। तसिराकरैः उपेतो घर्मदीधितिः ।
मयूखैरग्निसदृशैः वमद्भिः १धकच्छटाः । ४२

विनष्टग्रामनग्गलैर्वृक्षदिकनन ।
कूर्मपृष्ठोपमोव स्यात् तप्तायःपिण्डसन्निभ ॥ ४३

ततो विधातुर्गात्रेभ्यः समुपन्ना महद्भनः ।
आच्छदयतो । गगन गर्जितभ्यानयधुराः॥ ४४

सितर्पतरुणश्यामाः चित्रवर्णाश्च भीषणः ।
शैलेमसौधवृक्षादिनानारूपसमन्विताः ॥ ४५

ते शताव्दमित क़ले महावृष्टिं वितन्वते ।
तेनभसा शमं याति सूर्योदू महनलः ॥ ४६

भूयश्च नव वर्षाणि वर्षन्युद्धे महाधनाः ।
तदग्भसा समुद्रीला विकृतिं यान्ति वाद्भयः ॥ ५७

कल्पान्ताभ्युदनिर्मुक्तं लेखान् श्याप्नोति तजम् !
भूभुवःस्वर्महर्लकन् आवृणोति तमो महत् ॥ ४८

तदा निमग्नः सलिले सही पातालमूग।
अनष्टा कथमप्यास्ते ब्रह्मशतचलखिता ॥ ४९

अथ निःश्वाससम्भूतो मरुतो ब्रह्मणोऽर्जुन!।
सारयत तान् सर्वान् कल्पान्ततोत्थान् माघनान् ॥ ५०

एवं प्रवृद्धः पवनः शतसंक्सरात्मकम् ।
कालं निस्तरं अति दुर्निवरयोत्थितः ॥ ५१

तमुग्रमनिङ हिम हरेर्नाभिसरोरुहे ।
योगनिद्रयमवाप्नोति तस्मिन् पासि पद्मभूः ॥ । ५२

योगनिरनुक्तस्य याति तस्य जगद्विभोः।
तावती शर्बरी पार्थ ! दिनं यावत्प्रमाणकम् ॥ ५३