पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
श्रीवेङ्कटाचलमाहात्म्यम्



उक्तयुक्तादिकच्छन्दोमार्ग खबर्यान्वितम् ।
सर्वयज्ञमयं दिव्यं वाराहं रूपमास्थितः ॥ ८

अन्वेष्टुं धरणीमब्धेः विवेश सलिलान्तरम् ।
देष्ट्रवादशशाब्दोत्थळसकान्तिचयैर्हयात् ॥ ९

कश्यन्तसमयस्फीतं तमिस्रमपसारयन् ।
अभिभूतावुभृद्धयैः मुहुव्रह्माण्डकोदरान् ॥ १०

निनादमुखरान् कुर्वन् गदैर्गुरुधुरुर्वनैः।
खुरप्रचुरविन्यासैः जर्जरीकृतविग्रहम् ॥ ११

इतस्ततो विलुठयन् उरगाणामधीश्वरम् ।
तीनैर्निःश्वासपवनैः आपातालं सरित्पतेः ॥ १२

प्रापयनतलस्पर्श अन्तरं दर्शनीयताम् ।
अतिदीर्घण पोत्रेण मनोमनेन वारिधे: ॥ १३

सङ्गोभितानि पाथांसि कुर्वन्नर्ययौ तदा।
सप्तपातालमूलधस्थितां तोये भयाकुलम् ॥ १४

वेपमानां समालोक्य धरणीं हृष्टमानसः ।
तामारोप्य स्वदंष्ट्राग् उममज सरित्पतेः ॥१५

संस्तूयमानो मुनिभिः जनलोकनिवासिभिः ।
तस्मिन्नुद्वहति प्रेरणा देवे वसुमतीं क्षणम् ॥ १६

प्रतिसीरा बभूवाग्भो वारिधेर्मङ्गलोचिता ।
तदुत्तारणवेलायां वराहवपुषोऽर्जुन ! ॥ १७

गम्भीरघोपैरम्भोधिः प्राप मङ्गलतूर्यसाम्।
उद्वत्तधीचिविक्षिप्तशीकरासारसङ्गतः ॥ १८

भेजे मुक्ताफलचयो मङ्गलक्षतविभ्रमम् ।
उदा तेन देवेन सा बभौ सलिलाऽनृता । ॥ १९