पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तत्सर्वं कथयष्यामि समाहितमनाः शृणु ।
तस्य चिन्तयतः सर्ग तेजोरूपं परं हरेः ॥ ४६

विरिञ्च इति विख्यमं राजसं गुपमश्रितम् ।
तस्य देवस्य बदना शक्र देवः सपावकः ॥ ५७

अलं यश्च त्रिलोकेशः पापकर्मणि यः प्रभुः ।
मनसश्चाभवच्चन्द्रः करुणानियशीतलम् ॥ ४८

अ५ सपधनाश्च मित्राणां रक्षकः सदा ।
नेत्राभ्यामुदभूत्सूर्यः तस्य विधप्रकाशकः ॥ ४९

शीतोष्णवर्षकालमरणे तेजसां निधिः ।
प्रणेश्योऽय जगमणः समीरः समजायत ॥ ५०

धनौ प्रहर्दस्वर्गाविमनानां महाबलः ।
नाभिदेशात्समुत्पन्नं अन्तरिक्षे महामनः ॥ ५१

तस्यासीच्छिरसो व्योम नरभयकारणम् ।
पादायुजाभ्यामुदभूत् भूमिर्भूतगणाश्रया ॥ ५२

विनिःसृता दिशः सर्वाः श्रोत्राभ्यां परमात्मनः ।
भूर्भवाद्यस्तथा लोकाः सरणात्तस्य जज्ञिरे ।। ५३

रसातलदिलोभश्च यक्षरक्षोगणाश्रयाः।
मुखबाहूरुपदेभ्य जनयामास स क्रमात् ॥ ५४

ब्राह्मणान् क्षत्रियान् वेदश्यान् शूद्रादींश्च कुरूद्वह ।
छन्दांसि यज्ञ स्तुरगा गावो मेषविकादयः ॥ ५५

अतर्यप्रभकं तस्मात् उरतं प्रतिपेदिरे ।
सङ्कल्पाद्देवदेवस्य तस्य स्थावरजङ्गमम् ॥ ५६

भूतजातमभूत्कलो भूतो भावी भक्तथा।
पचयबु समुद्रण वडयानरूपधृॐ ॥ ५७