पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
श्रीवेङ्कटाचलमाहात्म्यम्



नारायणास्य माहार्यं स न याति पुनर्भवम् ।
चिदानन्दमयः साक्षी निर्गुणो निर्माधिकः ॥ ३५

नित्योऽपि भजते तां तां अवस्थां स यदृच्छया।
पवित्राणां पवित्र यो झगतीनां परा गतिः ॥ ३६

दैवतं देवतानञ्च श्रेयसां श्रेय उत्तमम् ।
वध्यनां बोध्य एकोऽसौ ध्येयानां ध्थेय उत्तमः ॥ ३७

विनयानां समधिको विनयो नयसंयुतः ।
तैजसां जनकं तेजः प्रकृष्टं तपसां तमः ॥ ३८

आधारः सर्वभूतानां अनाद्यन्तो जनार्दनः।
सखेद भावविज्ञाने मूढा ब्रह्मादयोऽपि च ॥ ३९

अत्र गृह्वाति अननं सर्वात्मा हन्ति विद्विषः ।
स्वतन्त्रोऽपि स्वभक्तानां परतन्त्रः प्रवर्तते ॥ ४०

स साक्षी ऊर्मणां देवः सर्वज्ञ गरुडध्वजः ।
तस्य स्वरूप मुनयो मृगयन्तं समाहिताः ॥ ४१

सङ्कर्षणो वासुदेवः प्रद्युम्नश्च तथा पुनः।
अनिरुद्ध इति ख्यातं तन्मूर्तीनां चतुष्टयम् ॥ ४२

कीर्तितः प्रणवः पश्चाद्धदय तस्य भास्वरम् ।
भगवान् वसुदेवश्च मन्त्रोऽयं तत्प्रकाशकः ॥ ४३

मन्त्रराजमिमं नित्यं प्रजपेद्यः समाहितः।

भगवत्कृतभृतखुट्यादिवर्णनम्

स विष्णोः करुणायोगात् सिद्धीनां भाजनं भवेत् ॥ ४४

आपन्निवारकः सम्यप्रापको भुक्तिमुक्तिदः ।
यथा ससर्ज भूतानि कल्यादावेष माधवः ॥ ४५