पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
श्रीवेङ्कटाचलमाहात्म्यम्


एवं ते कथितः सम्यक् महानद्यः समुद्भवः।
प्रभावश्च तदाचक्ष्व यदूयः श्रोतुमिच्छसि ॥ ७४

इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहारये-सुवर्णमुखरी


प्रभावप्रशंसा नाम पञ्चमोऽध्यायः।



अथ षष्ठोऽध्यायः




अगभ्यतीर्थागस्येश्वरयोः प्रभा



अर्जुन-- 'श्रोत्राञ्जलिभ्यां पवऽपि भवद्वक्ष्यमृतं मुहुः ।
मन ने पैति मे तृप्तिं भूयः श्रवणकाङ्कया ॥ १

क्रियासमभिहारो मे त्वद्भक्यािर्घनैषिणः । ।
मनखेदाय मभूत्ते करुणनरितात्मनः ॥ २

इदानीं श्रोतुमिच्छामि नयामस्यां महामुने ! ।
कुत्र कुत्र समथनेि तीथोन्यघनिवहेण ॥ ३

कः कः पुष्यतरङ्गिण्यः सङ्गता अमय मुने ।
कुत्र नानेन कृतधा नोपयान्ति यमाद्यम् ॥ ४

हराच्युमादिदेवानां पुण्यान्यायतनानि च ।
यन यानि च पुण्यानि तिष्ठभ्ययातटद्वये ॥ ५

तेषु क्षेत्रेषु मनुजै: यरफल समयष्यते ।
विहतैर्विधिवस्नानदानादिशुभकर्मभिः॥ ६

सोपाख्यं न मदं सर्वं वेदितुं वेदवितम!।
सन्नास महती प्रीतिः विस्तार्याचक्ष्व से क्रमात् । ॥ ७

भरद्वाज – 'यस्पृष्टं भवतां पार्थ ! क्रमाद्वितयं कथ्यते ।
आरभ्यागस्त्यतीर्थेन्द्रम् अस्यास्तीर्थाघवैभवम् ॥ ८