पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८५
श्रीस्कान्दपुराणे (तृतीयभागे) पञ्चमोऽध्यायः

 
लीलागाहोरमुकनकनारीनीमरासिन्दुरजोरुणानि ।
तस्कंशपाशच्युतपारिजातप्रसूनगणैरथिासितानि ॥ १६

स। विश्न सम्भृशमङ्गलानि खादृश्यपञ्चायतिनिर्मव्यानि ।
सुधोपमानानि सुरेन्द्रसूनः पयसि पापप्रतिघातुकानि ॥ १७

अगरूयशैलत् समानजन्मा नीता भुवे कुभसमुद्भवेन ।
प्रशस्तीथौघविराजमाना सभाधयं दक्षिणघारिराशिम् । १८

शीकराक्षतविभ्यासैः रनदीपर्पणैरपि ।
प्रत्युद्ययुतामम्भोधेः वीचयोऽभिमुखागताः ॥ १९

तरङ्गहरालिङ्गञ्च सम्भाव्येन समागताम् ।
चकार सरितां बथः प्रिथघोषभाषणैः ॥ २०

प्राप्तायामनुकूलयां तदा तस्याम नधे: ।
प्रहृष्टेन तरङ्ण जीवनं ववृधेसराम् ॥ २१

इथे संमृश्य सांरत अगम्यतामुद्वता ।
स्तुत्वा ययौ समामध्य कृतकृत्ये यदृच्छया ॥ २२

अर्जुन- खयेष कथितो ब्रह्मन् महानद्यः समुद्भवः ।
अयाः प्रभावं भगवन्! इदानीं श्रोतुमुसहे ॥ २३

भरद्वाजवर्णितसुवर्णमुखरीमाहात्म्य

भद्रन अहो नबर्हण सर्वश्रेयसामेककारणम् ।
शृणु माहल्यमस्यास्ते कथयिष्यामि पण्डव! ॥ २४

पाश्चर्यं जन्म सम्प्राप्य ज्ञानिनां कर्मणः क्षये।
सुवर्णमुखरीखनं सिद्घेद्रवत्वकारणम् ॥ २५

एतां सुवर्णमुखरीं योजनानां शतैरपि।
स्मृया मनुष्यः पापेभ्यो मुच्यते नात्र संशयः ॥ २६