पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
श्रीवेङ्कटाचलमाहात्म्यम्



तदूरिभारसभम्न भूमिरुत्तस्संश्रया ।
निनेतामाययैौ तावत् यावसातलमास्थिता ॥ १८

निर्भरल्लाघवादस्मात् भृशं दक्षिणगामिनी ।
ऊध्र्व गता च तत् दृष्टा सर्वेषामभवद्भयम् ॥ १९

ज्ञात्वा तां विकृतिं भूमेः दृऽगस्त्यं महेश्वरः।।
इत एहि 'महमुझे' युक्। वचनमब्रवीत् । २०

‘आगतेषु समस्तेषु भूतेष्वत्र वसुन्धरा ।
तद्भारेण समाक्रान्ता विकृतिं समुपगता ॥ २़१

तद्वः सायकरणे त्वमर्हसि महामते!।
ऋते त्वामत्र हि त्वतः पर्णैतत् कथं भवेत् । ॥ २२

मतेजःसम्भवो हि त्वं लोकसंरक्षणोद्यतः।
तस्मान्मद्वचनाद्वास ! भुवमेतां समीकृरु ॥ २३

मत्पाणिग्रहणालोकौतुकायत्तबुद्धिषु ।
आगतेषु समस्तेषु स्थातुभ्यं भवताऽपि च ॥ २४

त्वं न तिष्ठसि चेदत्र न कश्चिद्वितिं भुवः।
अपनेतुं हि शक्नोति तद्वतयं त्वयाऽनघ ! ॥ २५

इमं गिरिसुतापाणिग्रहकल्याणभासुराम् ।
मूर्ति प्रदर्शयिष्यामि यत्र तिष्ठसि तत्र ते।
इत्युक्त्वा तं परिष्वज्य विससर्ज महेश्वरः ॥ २६

भूमाम्यकरणायागस्त्यस्य हिमाद्रेर्दक्षिणदिग्गमनम्
तथेति ते प्रणम्यासौ ययौ याम्यां दिशं मुनिः ॥ २७

विक्श्यादिं समतिक्रम्य दक्षिणमागते दिशम् ।
अगस्ये मुनिशार्दूले मही साथमुपाययौ ॥ २८