पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७५
श्रीस्कान्दपुराणे (तृयभागे) तृतीयोऽध्यायः


अर्जुनस्य वचः श्रुत्वा भरद्वाजो द्विजोत्तमः ।।
तदाननं समालोत्रय वाक्यं वाक्यचिदब्रवीत् ॥ ७

भरद्वाजः- ‘त्वमर्जुन ! महाबाहो ! कौरवान्वयपावनः ।
विशेषान्मम मान्योऽसि धर्मपुत्रानुजो यतः ॥ ८

अनेके भूमिपा दृष्टा: न ते स्वमिव फाल्गुन ! ।
लीलजवदयौदार्यधैर्यगाम्भीर्थशालिनः ॥ ९

कुलं विञ्च धनवैव बलिनां मकारणम् ।
भवादृशानां भव्यानां alन प्रश्रयकरणम् ॥ १०

प्राज्येषु राज्यभोगेषु विद्यमानेषु कैौhघ!।
अते भवी को वाऽन्यो नोपैति विकृतेर्वशम् ॥ ११

परवानस्मि कौन्तेय गुणैलेंकोर्तेर्तव ।
किमस्यकथनीथे ते कौतुकंपेनमानसः ॥ १२

शृणु राजन्! कथां दिव्यां मया मुनिमुखाङ्साम् ।
यां श्रुत्वा पातहरू झन् मुच्यन्ते सर्वजन्तवः ॥ १३

भद्वअथ शङ्कचे प्रत्रिया

पूर्वं दाक्षायणी देवी जनकेनाविमानिता।।
त्यक्ता ततुं त नाहरगररभवदात्मजा ॥ १४

सप्तर्षिभिरुपागम्य प्रार्थितो धरणीवरः।
मृत्युञ्जयाय स्वां पुत्रं विवाहे दातुमुद्यतः ॥ १५

मृषभाकं जगस्वामी विवोहुं सर्वमङ्गलम् ।
प्राप्तो हिमवदावासं ओषधीप्रथनामकम् ॥ १६

तच्छासनात् समाजग्मुः स्थावराणि चराणि च ।
भूतानि भूतनाथस्य कल्याणमभिनन्दतुम् ॥ १७