पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
श्रीस्कन्दपुराणे (तृतीयभागे) द्वितीयोऽध्यायः


स्थिरविद्युलताकीर्णं इव शारदनीरदम् ।।
श्रुतिस्मृतिपुराणार्थेः एकीभूय समागतैः ॥ ४०

अफ्रीकृतमिवकारं दिव्यज्ञानशुभास्पदम् ।
श्रुतिक्षान्तिदयातुष्टिशान्तिभिर्नित्यसेवितम् ॥ ४१

प्रियाभिरिव रक्तभिः अखण्डब्रवर्चसम् ।
उपगम्य शनैः पाथः तत्पादाम्बुजयः पुरः ।
चक्र प्रणामे साष्टाङ्गं समालिङ्गितभूतलम्। ॥ ५२

अर्जुनं प्रति भरद्वाजकृतातिथ्य करः

तमागतं पृथापुत्रं उत्थाप्य मुनिपुङ्गवः। ।
भशीर्भिरेधयाञ्चक्रे प्रहर्षाकुलमानसः ॥ ४३

सम्पूज्य च यथान्यायं तमध्रुवैः प्रियातिथिम् ।
विनर्दिष्टासनासीनं तमपृच्छदनामयम् ॥ ४४

सम्माननमवाप्यस्मात् मुनेः पण्डवमध्यमः ।
प्रियैर्वाक्यैर्मुनिपतेः अकरोन्मनसो मुदम् ॥ ४५

सस्माराथ भरद्वाजः स्वधेतुं कामदेहिनीम् ।
स वितेनेऽतिमहतीं भक्ष्यभोज्यादिकल्पनाम् ॥ ४६

भुक्त्वा पार्थः सानुचरः तमुपास्य तपोनिधिम् ।
दिनशेषं कथालापकौतुकेनात्यवाहयत् ॥ ४७

ततः सायन्तन सन्ध्यां उपास्य हुतपावकः ।
विप्रैरमात्यैः सहितो ययौ तस्य कुटीगृहान् ॥ ४८

तत्राऽसीन मुनिपते: आशीर्भिरभिनन्दितः ।
आनन्द्यमानो मुमुदे तन्नदीशीतलानिलैः ॥ ४९