पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
श्रीवेङ्कटाचलमाहात्म्यम्


शमितावभ्रहातकैः कुल्यामुखविनिर्गतैः।
पुष्णानि तोयैः सस्यानि लोकरक्षाक्षमाणि या॥ ७

चक्रवाकुवतुङ्गवीचिवीविभूषिता ।
आवर्तनभिविलससैवतश्रोणिमण्डल ॥ ८

प्रफुलपझवदन चलन्मीन्युगेक्षण ।
विलसत्फेनवसन हंसयानमनोहरा ॥ ९

बलपक्षिरालय नयनानन्दवारिणी ।
अपूर्वकमिनीरूपा या वियबुधिप्रिया ॥ १०

रोधस्यन्तरवाहिन्याः नद्यः प्राच्यां धनञ्जयः।
ददर्श शैलसुतुकं लहस्तिसमाह्वयम् ॥ ११

उदप्रशिखराभोगोदिविनाकाशमण्डलम् ।
सप्तपातालमूलधोरूढमूलोपलाङ्कितम् ॥ १२

अर्जुनस्य स्त्रर्णमुखरीतीरथकालहस्तीश्वरादिसे प्राप्तिः

ज्ञात्वा तस्यां महानद्यां तसिन् शैले मुरार्चितम् ।
अपश्यदर्जुन देवं कहनशनामयम् ॥ १३

सम्पूज्य च महादेवं नागेन्द्रतनयासखम् ।
मनसा भक्तियुक्तेन कृतार्थत्वमुपेयिवान् ॥ १४

ततो महागिरौ तस्मिन् अभुनैकनिकेतने ।
चचाराभूतपूर्वाणां विशेषाणां दिदृक्षया ॥ १५

सिद्धानालोकयामास वसतो गिरिसानुषु ।।
गायत देवदेवस्य चरित्रष्यबलायुतान् ॥ १६

अप्सरोलामाजुष्टान् पुष्पसबमवाकुवन् ।
निकुखेषु समासीनान् गन्धर्वानैकताऽदरात् ॥ १७