पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६७
श्रीस्कान्दपुराणे (तृतीयभागे) प्रथमोऽध्यायः



प्रजापालनकृत्थस्य चोरोपेक्षणशक्षणैः।
नूनं फलं भवेद्रान जरूहयाश्वमेधजम् ॥ ३०

असाध्यान् वैरिणो शत्वऽप्यनीशो न भद्रभाक् ।
स्वदेशोपप्लवकाः तस्कर यद्यशिक्षिताः ॥ ३१

अमाकं भूभुजां लोकजाय च हितं हि यत् ।
येदृशं कृते ३ र्म नस्ति दोषो ह्यतसव ॥ ३२


असूतः--

धर्मपुत्रस्य वचनं आकश्ये रचिताञ्जलिः।
पुनर्विज्ञापयामास धर्मनियो धनञ्जयः ॥ ३३

मः---
'मैवं भूलवादीस्वं स्वप्रतिज्ञातिलङ्घनम् ।
जानत। धर्मसर्वस्वं उल्लसद्भर्ममूर्तिना ॥ ३४

कृत्याकृत्यबिदा दक्षणाऽमन प्राक् समीरिता।
नोल्लङ्घनीया सतत प्रतिज्ञा पुरुषेण हि ॥ ३५

अशक्तानां गतिः सेयं यद्वन्धुगुरुवाक्यतः ।
धर्म त्यजति समयं त्यक्ता प्राय स्वं समीरितम् ॥ ३६

कृपया तीर्थगमनात् आय यदि निवर्तयेत् ।
३तप्रतिज्ञ म लोकान् जल्पतः को निवारयेत् ॥ ३७

ममापि तीर्थयात्रायां कौतुकोतरलं मनः ।
फर्तन्यत्र स्सृतं रजन्! नारदादिष्टशासनम् ।। ३८

तस्मसीद महाराज ! यतीर्थगमनोद्यमे ।
सम्माननीयः प्रभृभिः स मया यनुजीविनाम् ' ।। ३९

तथेति आतृभिः सार्द्ध कृतानुमतिरर्जुनः।
अप्रजं तोषयामास प्रणामप्रश्रयादिभिः॥ ४०