पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
श्रीवेङ्कटाचलमाहात्म्यम्


तस्मिन् वेङ्कटशैलेन्द्र साक्षानारायणः स्वयम् ।
लक्ष्मीदेव्या च भूदेव्या नीलदेव्या समागतः ॥ ७८

वर्तते वेङ्कटेशः सः साक्षान्मोक्षप्रदायकः ।
तस्य वेष्टनाथस्य हांलयस्य तथोतरे ॥ ७९

राहतीर्थ विप्रेन्द्र! वर्तते मफलप्रदम् ।
जमहत्यादिपापने वाछितार्थप्रदायकम् ॥ ८०

सुतेन साकं विप्रेन्द्र पिब तीर्थं मनोहरम् ।
भरद्वाजस्य वाक्यं तत् श्रुचा वै वेदसम्मितम् ।
शिरसा तं प्रणम्याऽथ ययौ वेटपर्वतम् ॥ ८१

भ भेजेस या कटाहतीर्थपानेन केशाधस्य प्रक्षइत्याविमुक्तिः



ते गला वेङ्कां लं स्वामिपुष्करिणीजले ।
सुतेन साकं विप्रेन्द्रः सन्नौ नियमपूर्वकम् ॥ ८२

वराहस्वामिने नत्व श्रीनिवासाऽलयं गतः ।।
प्रदक्षिणं ततः कृत्वा विमानं सम्प्रणम्ग्र च ॥ ८३

पझनाभोऽथ पुत्रेण केशवेन दुरात्मना ।
पपौ कथं तत् ब्रह्याविनाशकम् ॥ ८४

तदानीं ब्रह्महत्या स शीघ्रमेव लयं गता।
अनतरं ततो गत्वा वेङ्कटेशं कृपानिधिम् ॥ ८५

पुत्रेण सह विप्रेन्द्रः पझनाभो ददर्श सः ।
तदा प्रादुरभूद्देव वेङ्कटेशो दयानिधिः ।
काहीर्थपानेन तोषितो वाक्यमब्रवीत् ।। ८६

ब्रह्महत्यावियुक्तसुतेन सहितं पद्मनाभं प्रति भगधदुक्तिः



श्रीभगवान्--'प्रझनभ! महाबुद्धे ! वेदवेदतषग !।
भरद्वाजस्य वाक्येन प्राप्य वेङ्कटपर्वतम् ॥ ८०