पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६१
श्रीस्कन्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः


जप्तहा च सुरापी च स्तेयी चामुतो मम ।
पुत्रं प्रहर्तुमायाताब्रसहत्या भयङ्करी ॥ ६७

भूयाधश्च मे पुत्रोऽय महापातकनोचितः।
घोरेयं ब्रहत्या च यथा शीघ्र लयं व्रजेत् ॥ ६८

तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु।
एक एव हि पुत्रो मे नान्योऽति तनयो मुने ! ॥ ६९

सुते मृते तु वंशो मे समुच्छिवेत मूलतः ।
ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्भवम् ॥ ७०

ततः कृपां कुरुष्व त्वं अस्मासु भगवन् मुने!।
इत्युक्तः स भरद्वाजः साक्षान्नारायणांशकः ।
ध्यात्वा तु सुचिरं कलं पद्मनाभं वचोऽब्रवीत् ॥ ७१

भृद्वजः --

‘पद्मनाभ ! कृपं पयं अतिरं सुतेन ते ।
नास्य पापस्य शान्तिः स्यात् प्रायश्चिरायुकैरपि ॥ ७२

तथाऽपि ते सुतस्याहं अस्य पाष्य शन्तये ।
प्रायश्चित्तं वदिष्यामि पद्मनाभ ! शृणु द्विज! ॥ ७३

गङ्गाया दक्षिणे भागे द्विशतीये जने द्विज!।
पूर्वाम्भोधेः पश्चिमे तु पञ्चभियजनैर्पिते ॥ ७४

सुवर्णमुखरीतीरे चोतरे कोशमात्रकं ।
वेङ्कटाद्रिरिति ख्यातः सर्वलोकनमस्कृतः ॥ ७५

मेरुपुत्रो महापुण्यः सर्वदेवाभिवन्दितः।
" वैकुण्ठलोकादानीतो विष्णोः ीडाचलो महान् । ७६

गरुत्मता वेगवता स्वर्णमुख्यास्तटे शुभे ।
बर्तते देवसखैश्च ऋषिसधैश्च पूजितः ॥ ७७
पा० 1.