पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५७
श्रीकान्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः



कटाहतीर्थपानक्रमः



श्रीमूतः भभोस्तपोधनाः सर्वे ! नैमिशारण्यवासिनः!।
कष्टहतीर्थमाहार्यं शृणुध्वं द्विजसत्तमाः ! ॥ २७

रहतीर्थ भो विप्राः! सर्वलोकेषु विश्रुतम् ।
सर्वसम्पत्करं शुद्धं सर्वपापप्रणाशनम् ॥ २८

दुःस्वप्ननाशनं तत् महापातकनाशनम् ।
महाविनप्रशमनं महाशान्तिकरं नृणाम् ॥ २९

स्मृतिमात्रेण यमुंसां सर्वपापनिघूदनम् ।
मन्त्रेणाष्टाक्षरेणैव पिबेत्तीर्थं मनोहरम् ॥ ३०

अथवा केशवाचैश्च नामभिर्वा पिबेजलम् ।
यद्वा तामत्रयेणाऽपि पिघेत्तीर्थं शुभप्रदम् ॥ ३१

आहोस्विद्वेङ्कटेशस्य मन्त्रेणाष्टाक्षरेण वै ।
पिबेकटहतीर्थं तत् मुक्तिमुक्तिप्रदायकम् ॥ ३२

विना मत्रेण यो विप्रः सम्पिवेत्तीर्थमुत्तमम् ।
‘पा मे नाशय क्षिप्रं जन्मान्तरकृतं महत् । ॥ ३३

युक्ता स पिबेन्नित्यं मोक्षमार्गाकसाधनम् ।
स्वामिपुष्करिणीस्नानं वराहश्रीशदर्शनम् ॥ ३४

यहतीर्थपानच त्रयं त्रैलोक्यदुर्लभम् । ।
बहुना किमिहोक्तेन ब्रहस्यादिनाशनम् ।। ३५

केशव।यद्विजवृत्तान्तः



पुरा कश्चिद् द्विजो मोहात् केशवाख्यो बहुश्रुतः ।
हत्वा खड्गेन दुबुद्धया ब्रह्महत्यामवाप्तवान् ॥ ३६