पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
श्रीवेङ्कटाचलमाहात्म्यम्


स्तेयायुने सुवर्णानां तत्संसर्गाओ कोटेयः।
शीनिं विलयमायान्ति तस्य तीर्थस्य सेवया ॥ १७

यानि निष्कृतिहीनानि पापानि विविधानि च ।
तानि सर्वाणि नश्यन्ति तीर्थस्यास्य निषेवणात् ॥ १८

इदं तीर्थं महापुण्यं भगवत्पादनिस्मृतम् ।
कुष्ठादिरोगयुक्तो यः प्रत्यहञ्च पिबेदिदम् । १९

सोऽपि रोगविहीनः सन् विष्णुलोकश्च गच्छति ।
भगवान् शङ्करो देन रहस्यानुभवे पुरा ॥ २०

प्रर्वत्यै कथयामास तस्य तीर्थस्य वैभवम् ।
उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ॥ २१

कटाहतीर्थमहिमश्रद्धाशूःयानां महनकप्राप्तिः



अर्थवादोऽयमिति च न वक्तव्यं कदाचन ।
येऽर्थवादमिदं ज्ञेयुः तेषां वै नास्तिकामनाम् ।। २२

जिह्वाग्ने पशु तनं प्रक्षिपन्ति च किङ्कराः ।
तस्मात्क्यहीर्थन्तु सेवनीयं प्रयत्नतः ॥ २३

सर्वदुःखप्रशमनं अपवर्गफप्रदम् ।
यत्र पीत्वा नरो भक्त्या सर्वान् कमानवाप्पुयात् । ॥ २४

एवमुक्तू। महाभागः कशं त्रैलोक्यपावनीम् ।
सम्प्राप्तो नारदः श्रीमान् सूत! पौराणिकोत्तम ! ॥ २५

सनेपतश्च भगवान् नैमिशे बुक्तवान् खछ ।
इदानीं श्रोतुमिच्छामः कटाहस्य च वैभम् ।
सुबितरेण चास्माकं वद सूत ! कृपावशात् ॥ २६