पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु


श्री श्रीनिवासपरब्रह्मणे नमः


श्रीवेङ्कटाचलमाहात्म्यम्


*******


(श्रीस्कान्दपुराषान्तर्गतम्)


द्वितीयो भागः



श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम्।
श्रीवेङ्कटनिघामाय श्रीनिवासाय मङ्गलम् ॥

श्रीवेङ्कटचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दरं श्रीनिवासभवं भजे ॥

अथ सप्तत्रिशोऽध्यायः


कटाहनीर्थमाहात्म्यम्


ऋषयः---

स्त! सर्वार्थतत्त्वज्ञ ! वेदवेदान्तपारग ! ।
श्रीवेङ्कटाचले तीर्थ कटाहाख्ये सुपावनम् ॥ १

भूयते तस्य माहात्म्य घुष्यते च जगल्लये ।
अस्माकमेतद् ब्रूहि त्वं कृपया व्यासशासित ! ॥ २

पुरा वै नारदः श्रीमान् ब्रह्मपुत्रो महानृषिः।
दृष्टा वै नैमिशारण्यं संप्राप्तो द्विजसत्तमः ॥ ३

तदान ते अध्यैषधादिभिः शुभैः।
पूजयित्वा यथान्यायं पवित्रे च कुशासने ॥ ४